Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 1. Большой раздел >> 5. Brahmayācanakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 5. Brahmayācanakathā Далее >>
Закладка

9. Atha kho bhagavā brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesi. Addasā kho bhagavā buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye, appekacce paralokavajjabhayadassāvine [dassāvino (sī. syā. kaṃ.)] viharante, appekacce na paralokavajjabhayadassāvine viharante. Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni anto nimuggaposīni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni samodakaṃ ṭhitāni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakaṃ accuggamma ṭhitāni [tiṭṭhanti (sī. syā.)] anupalittāni udakena, evamevaṃ bhagavā buddhacakkhunā lokaṃ volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye, appekacce paralokavajjabhayadassāvine viharante, appekacce na paralokavajjabhayadassāvine viharante; disvāna brahmānaṃ sahampatiṃ gāthāya paccabhāsi –

пали english - Khematto Bhikkhu Комментарии
9.Atha kho bhagavā brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesi. Then the Blessed One, having understood Brahmā’s invitation, out of compassion for beings, surveyed the world with the eye of an Awakened One.
Addasā kho bhagavā buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye, appekacce paralokavajjabhayadassāvine [dassāvino (sī. syā. kaṃ.)] viharante, appekacce na paralokavajjabhayadassāvine viharante. As he surveyed the world with the eye of an Awakened One, he saw beings with little dust in their eyes and those with much, those with keen faculties and those with dull, those with good attributes and those with bad, those easy to teach and those hard, some of them seeing disgrace and danger in the other world.
Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni anto nimuggaposīni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni samodakaṃ ṭhitāni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakaṃ accuggamma ṭhitāni [tiṭṭhanti (sī. syā.)] anupalittāni udakena, evamevaṃ bhagavā buddhacakkhunā lokaṃ volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye, appekacce paralokavajjabhayadassāvine viharante, appekacce na paralokavajjabhayadassāvine viharante; disvāna brahmānaṃ sahampatiṃ gāthāya paccabhāsi – Just as in a pond of blue or red or white lotuses, some blue or red or white lotuses—born and growing in the water—might flourish while immersed in the water, without rising up from the water; some might stand at an even level with the water; while some might rise up from the water and stand without being smeared by the water— so too, surveying the world with the eye of an Awakened One, the Blessed One saw beings with little dust in their eyes and those with much, those with keen faculties and those with dull, those with good attributes and those with bad, those easy to teach and those hard, some of them seeing disgrace and danger in the other world. Having seen this, he answered Brahmā Sahampati in verse: Thai edition ajjhabhāsi instead of paccabhāsi.
Все комментарии (1)