Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 1. Большой раздел >> 5. Brahmayācanakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 5. Brahmayācanakathā Далее >>
Закладка

Tatiyampi kho brahmā sahampati bhagavantaṃ etadavoca – "desetu, bhante, bhagavā dhammaṃ, desetu sugato dhammaṃ. Santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro"ti. Idamavoca brahmā sahampati, idaṃ vatvāna athāparaṃ etadavoca –

пали english - Khematto Bhikkhu Комментарии
Tatiyampi kho brahmā sahampati bhagavantaṃ etadavoca – "desetu, bhante, bhagavā dhammaṃ, desetu sugato dhammaṃ. A third time, Brahmā Sahampati said to the Blessed One, “Lord, let the Blessed One teach the Dhamma! … Teach the Dhamma, O Blessed One:
Santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro"ti. There are beings with little dust in their eyes who are falling away because they do not hear the Dhamma. There will be those who will understand the Dhamma.”
Idamavoca brahmā sahampati, idaṃ vatvāna athāparaṃ etadavoca –