Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 1. Большой раздел >> 5. Brahmayācanakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 5. Brahmayācanakathā Далее >>
Закладка

8. Atha kho brahmuno sahampatissa bhagavato cetasā cetoparivitakkamaññāya etadahosi – "nassati vata bho loko, vinassati vata bho loko, yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṃ namati [namissati (?)], no dhammadesanāyā"ti. Atha kho brahmā sahampati – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya evameva – brahmaloke antarahito bhagavato purato pāturahosi. Atha kho brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajāṇumaṇḍalaṃ pathaviyaṃ nihantvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – "desetu, bhante, bhagavā dhammaṃ, desetu sugato dhammaṃ. Santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro"ti. Idamavoca brahmā sahampati, idaṃ vatvāna athāparaṃ etadavoca –

пали english - Khematto Bhikkhu Комментарии
8.Atha kho brahmuno sahampatissa bhagavato cetasā cetoparivitakkamaññāya etadahosi – "nassati vata bho loko, vinassati vata bho loko, yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṃ namati [namissati (?)], no dhammadesanāyā"ti. Then Brahmā Sahampati, having known with his own awareness the line of thinking in the Blessed One’s awareness, thought: “The world is lost! The world is destroyed! In that the mind of the Tathāgata, the Arahant, the Rightly Self-awakened One inclines to dwelling at ease, not to teaching the Dhamma!”
Atha kho brahmā sahampati – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya evameva – brahmaloke antarahito bhagavato purato pāturahosi. Then, just as a strong man might extend his flexed arm or flex his extended arm, Brahmā Sahampati disappeared from the Brahmā-world and reappeared in front of the Blessed One.
Atha kho brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajāṇumaṇḍalaṃ pathaviyaṃ nihantvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca – "desetu, bhante, bhagavā dhammaṃ, desetu sugato dhammaṃ. Arranging his upper robe over one shoulder, he knelt down with his right knee on the ground, saluted the Blessed One with his hands before his heart, and said to him: “Lord, let the Blessed One teach the Dhamma! Let the One Well-Gone teach the Dhamma!
Santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro"ti. There are beings with little dust in their eyes who are falling away because they do not hear the Dhamma. There will be those who will understand the Dhamma.”
Idamavoca brahmā sahampati, idaṃ vatvāna athāparaṃ etadavoca – That is what Brahmā Sahampati said. Having said that, he further said this: