Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 1. Большой раздел >> 5. Brahmayācanakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
5. Brahmayācanakathā Далее >>
Закладка

7. [ayaṃ brahmayācanakathā dī. ni. 2.64 ādayo; ma. ni. 1.281 ādayo; ma. ni. 2.336 ādayo; saṃ. ni. 1.172 ādayo] Atha kho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rājāyatanamūlā yena ajapālanigrodho tenupasaṅkami. Tatra sudaṃ bhagavā ajapālanigrodhamūle viharati. Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – "adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. Ālayarāmā kho panāyaṃ pajā ālayaratā ālayasammuditā. Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ idappaccayatāpaaccasamuppādo; idampi kho ṭhānaṃ sududdasaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṃ. Ahañceva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyuṃ, so mamassa kilamatho, sā mamassa vihesā"ti. Apissu bhagavantaṃ imā anacchariyā gāthāyo paṭibhaṃsu pubbe assutapubbā –

пали english - Khematto Bhikkhu Комментарии
7.[ayaṃ brahmayācanakathā dī. ni. 2.64 ādayo; ma. ni. 1.281 ādayo; ma. ni. 2.336 ādayo; saṃ. ni. 1.172 ādayo] Atha kho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rājāyatanamūlā yena ajapālanigrodho tenupasaṅkami. Then, with the passing of seven days, after emerging from that concentration, the Blessed One went from the root of the Rājāyatana tree to the Goatherd’s Banyan tree.
Tatra sudaṃ bhagavā ajapālanigrodhamūle viharati. He stayed there at the root of the Goatherd’s Banyan tree.
Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – "adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. Then, while he was alone and in seclusion, this line of thinking arose in his awareness: “This Dhamma that I have attained is deep, hard to see, hard to realize, peaceful, refined, beyond the scope of conjecture, subtle, to-be-experienced by the wise.
Ālayarāmā kho panāyaṃ pajā ālayaratā ālayasammuditā. “But this generation delights in attachment, is excited by attachment, enjoys attachment.
Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ idappaccayatāpaaccasamuppādo; idampi kho ṭhānaṃ sududdasaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṃ. “For a generation delighting in attachment, excited by attachment, enjoying attachment, these things are hard to see: this/that conditionality and dependent co-arising. “This state, too, is very hard to see: the resolution of all fabrications, the relinquishment of all acquisitions, the ending of craving; dispassion; cessation; Unbinding.
Ahañceva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyuṃ, so mamassa kilamatho, sā mamassa vihesā"ti. “And if I were to teach the Dhamma and if others would not understand me, that would be tiresome for me, troublesome for me.”
Apissu bhagavantaṃ imā anacchariyā gāthāyo paṭibhaṃsu pubbe assutapubbā – Just then these verses, unspoken in the past, unheard before, occurred to the Blessed One: