Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 1. Большой раздел >> 18. Ācariyavattakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 18. Ācariyavattakathā Далее >>
Закладка

"Sace ācariyo jantāgharaṃ pavisitukāmo hoti, cuṇṇaṃ sannetabbaṃ, mattikā temetabbā, jantāgharapīṭhaṃ ādāya ācariyassa piṭṭhito piṭṭhito gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ, cuṇṇaṃ dātabbaṃ, mattikā dātabbā. Sace ussahati, jantāgharaṃ pavisitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. Na there bhikkhū anupakhajja nisīditabbaṃ. Na navā bhikkhū āsanena paṭibāhitabbā. Jantāghare ācariyassa parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ.

пали english - Khematto Bhikkhu Комментарии
"Sace ācariyo jantāgharaṃ pavisitukāmo hoti, cuṇṇaṃ sannetabbaṃ, mattikā temetabbā, jantāgharapīṭhaṃ ādāya ācariyassa piṭṭhito piṭṭhito gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ, cuṇṇaṃ dātabbaṃ, mattikā dātabbā. “If the teacher wishes to enter the sauna, (the pupil) should knead the powder for bathing, moisten the bathing clay, take a sauna-bench, and follow closely behind him. “(The pupil) should give him the bench, receive his robe in return, and lay it to one side. “(The pupil) should give him the (moistened) powder for bathing and clay.
Sace ussahati, jantāgharaṃ pavisitabbaṃ. “If he is able to, (the pupil) should enter the sauna.
Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. “When entering the sauna, he should do so having smeared his face with the bathing clay and covered himself front and back.
Na there bhikkhū anupakhajja nisīditabbaṃ. “He should sit so as not to encroach on the senior monks,
Na navā bhikkhū āsanena paṭibāhitabbā. at the same time not preempting the junior monks from a seat.
Jantāghare ācariyassa parikammaṃ kātabbaṃ. “(The pupil) should perform services for the teacher in the sauna.
Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ. “When leaving the sauna, he should do so taking the sauna-bench and having covered himself front and back.