Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 1. Большой раздел >> 16. Saddhivihārikavattakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 16. Saddhivihārikavattakathā Далее >>
Закладка

"Sace saddhivihāriko jantāgharaṃ pavisitukāmo hoti, cuṇṇaṃ sannetabbaṃ, mattikā temetabbā, jantāgharapīṭhaṃ ādāya gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ, cuṇṇaṃ dātabbaṃ, mattikā dātabbā. Sace ussahati, jantāgharaṃ pavisitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. Na there bhikkhū anupakhajja nisīditabbaṃ. Na navā bhikkhū āsanena paṭibāhitabbā. Jantāghare saddhivihārikassa parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ.

пали english - Khematto Bhikkhu Комментарии
"Sace saddhivihāriko jantāgharaṃ pavisitukāmo hoti, cuṇṇaṃ sannetabbaṃ, mattikā temetabbā, jantāgharapīṭhaṃ ādāya gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ, cuṇṇaṃ dātabbaṃ, mattikā dātabbā. “If the student wishes to enter the sauna, he should knead the powder for bathing, moisten the bathing clay, take a sauna-bench, and go in. “(The preceptor) should give him the bench, receive his robe in return, and lay it to one side. “(The preceptor) should give him the (moistened) powder for bathing and clay.
Sace ussahati, jantāgharaṃ pavisitabbaṃ. “If he is able to, (the preceptor) should enter the sauna.
Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. “When entering the sauna, he should do so having smeared his face with the bathing clay and covered himself front and back.
Na there bhikkhū anupakhajja nisīditabbaṃ. “He should sit so as not to encroach on the senior monks,
Na navā bhikkhū āsanena paṭibāhitabbā. at the same time not preempting the junior monks from a seat.
Jantāghare saddhivihārikassa parikammaṃ kātabbaṃ. “(The preceptor) should perform services for the student in the sauna.
Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ. “When leaving the sauna, he should do so taking the sauna-bench and having covered oneself front and back.