Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 1. Большой раздел >> 16. Saddhivihārikavattakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 16. Saddhivihārikavattakathā Далее >>
Закладка

"Upajjhāyena, bhikkhave, saddhivihāriko saṅgahetabbo anuggahetabbo uddesena paripucchāya ovādena anusāsaniyā. Sace upajjhāyassa patto hoti, saddhivihārikassa patto na hoti, upajjhāyena saddhivihārikassa patto dātabbo, ussukkaṃ vā kātabbaṃ – kinti nu kho saddhivihārikassa patto uppajjiyethāti. Sace upajjhāyassa cīvaraṃ hoti, saddhivihārikassa cīvaraṃ na hoti, upajjhāyena saddhivihārikassa cīvaraṃ dātabbaṃ, ussukkaṃ vā kātabbaṃ – kinti nu kho saddhivihārikassa cīvaraṃ uppajjiyethāti. Sace upajjhāyassa parikkhāro hoti, saddhivihārikassa parikkhāro na hoti, upajjhāyena saddhivihārikassa parikkhāro dātabbo, ussukkaṃ vā kātabbaṃ – kinti nu kho saddhivihārikassa parikkhāro uppajjiyethāti.

пали english - Khematto Bhikkhu Комментарии
"Upajjhāyena, bhikkhave, saddhivihāriko saṅgahetabbo anuggahetabbo uddesena paripucchāya ovādena anusāsaniyā. “A preceptor should support and encourage his student by teaching him, counter-questioning him, teaching him, and admonishing him.
Sace upajjhāyassa patto hoti, saddhivihārikassa patto na hoti, upajjhāyena saddhivihārikassa patto dātabbo, ussukkaṃ vā kātabbaṃ – kinti nu kho saddhivihārikassa patto uppajjiyethāti. “If the preceptor has a bowl and the student doesn’t, the preceptor should give the student the bowl or make an effort, (thinking,) ‘How can my student get a bowl?’ Comm. KT: “If the preceptor has a bowl”: if he has an extra bowl. This is the pattern everywhere.
Все комментарии (1)
Sace upajjhāyassa cīvaraṃ hoti, saddhivihārikassa cīvaraṃ na hoti, upajjhāyena saddhivihārikassa cīvaraṃ dātabbaṃ, ussukkaṃ vā kātabbaṃ – kinti nu kho saddhivihārikassa cīvaraṃ uppajjiyethāti. “If the preceptor has robe-cloth and the student doesn’t, the preceptor should give the student the robe-cloth or make an effort, (thinking,) ‘How can my student get robe-cloth?’
Sace upajjhāyassa parikkhāro hoti, saddhivihārikassa parikkhāro na hoti, upajjhāyena saddhivihārikassa parikkhāro dātabbo, ussukkaṃ vā kātabbaṃ – kinti nu kho saddhivihārikassa parikkhāro uppajjiyethāti. “If the preceptor has a requisite and the student doesn’t, the preceptor should give the student the requisite or make an effort, (thinking,) ‘How can my student get the requisite?’ Comm. KT: “Requisite”: another requisite of a contemplative. Making an effort, here, means a method of searching, in accordance with the Dhamma, so th...
Все комментарии (1)