Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 1. Большой раздел >> 14. Sāriputtamoggallānapabbajjākathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 14. Sāriputtamoggallānapabbajjākathā
Закладка

Bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ – "labheyyāma mayaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyāma upasampada"nti. "Etha bhikkhavo"ti bhagavā avoca – "svākkhāto dhammo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti. Sāva tesaṃ āyasmantānaṃ upasampadā ahosi.

пали english - Khematto Bhikkhu Комментарии
Bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ – "labheyyāma mayaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyāma upasampada"nti. put their heads at the Blessed One’s feet and said, “May we receive the Going-forth in the Blessed One’s presence? May we receive the Acceptance?"
"Etha bhikkhavo"ti bhagavā avoca – "svākkhāto dhammo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti. “Come, monks.” Said the Blessed One. “The Dhamma is well-taught. Live the holy life for the right ending of stress.”
Sāva tesaṃ āyasmantānaṃ upasampadā ahosi. Such was the venerable ones’ Acceptance.