Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 1. Большой раздел >> 14. Sāriputtamoggallānapabbajjākathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 14. Sāriputtamoggallānapabbajjākathā Далее >>
Закладка

61. Atha kho sāriputto paribbājako yena moggallāno paribbājako tenupasaṅkami. Addasā kho moggallāno paribbājako sāriputtaṃ paribbājakaṃ dūratova āgacchantaṃ, disvāna sāriputtaṃ paribbājakaṃ etadavoca – "vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto. Kacci nu tvaṃ, āvuso, amataṃ adhigato"ti? "Āmāvuso, amataṃ adhigato"ti. "Yathākathaṃ pana tvaṃ, āvuso, amataṃ adhigato"ti? "Idhāhaṃ, āvuso, addasaṃ assajiṃ bhikkhuṃ rājagahe piṇḍāya carantaṃ pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena okkhittacakkhuṃ iriyāpathasampannaṃ. Disvāna me etadahosi – 'ye vata loke arahanto vā arahattamaggaṃ vā samāpannā, ayaṃ tesaṃ bhikkhu aññataro. Yaṃnūnāhaṃ imaṃ bhikkhuṃ upasaṅkamitvā puccheyyaṃ – kaṃsi tvaṃ, āvuso uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī"'ti. Tassa mayhaṃ, āvuso, etadahosi – "akālo kho imaṃ bhikkhuṃ pucchituṃ antaragharaṃ paviṭṭho piṇḍāya carati, yaṃnūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyaṃ atthikehi upaññātaṃ magga"nti. Atha kho, āvuso, assaji bhikkhu rājagahe piṇḍāya caritvā piṇḍapātaṃ ādāya paṭikkami. Atha khvāhaṃ, āvuso, yena assaji bhikkhu tenupasaṅkamiṃ, upasaṅkamitvā assajinā bhikkhunā saddhiṃ sammodiṃ, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsiṃ. Ekamantaṃ ṭhito kho ahaṃ, āvuso, assajiṃ bhikkhuṃ etadavocaṃ – "vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto. 'Kaṃsi tvaṃ, āvuso, uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī"'ti? 'Atthāvuso, mahāsamaṇo sakyaputto sakyakulā pabbajito, tāhaṃ bhagavantaṃ uddissa pabbajito, so ca me bhagavā satthā, tassa cāhaṃ bhagavato dhammaṃ rocemī'ti. 'Kiṃvādī panāyasmato satthā kimakkhāyī'ti. 'Ahaṃ kho, āvuso, navo acirapabbajito adhunāgato imaṃ dhammavinayaṃ, na tāhaṃ sakkomi vitthārena dhammaṃ desetuṃ, api ca te saṃkhittena atthaṃ vakkhāmī"'ti. Atha khvāhaṃ, āvuso, assajiṃ bhikkhuṃ etadavocaṃ – "hotu, āvuso,

пали english - Khematto Bhikkhu Комментарии
61.Atha kho sāriputto paribbājako yena moggallāno paribbājako tenupasaṅkami. Then Sāriputta the wanderer went to Moggallāna the wanderer.
Addasā kho moggallāno paribbājako sāriputtaṃ paribbājakaṃ dūratova āgacchantaṃ, disvāna sāriputtaṃ paribbājakaṃ etadavoca – "vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto. Moggallāna the wanderer saw Sāriputta the wanderer coming in the distance, and said to him, “Clear, my friend, are your faculties—pure your complexion, and bright.
Kacci nu tvaṃ, āvuso, amataṃ adhigato"ti? “Have you attained the Deathless, friend?”
"Āmāvuso, amataṃ adhigato"ti. “Yes, friend, I have attained the Deathless.”
"Yathākathaṃ pana tvaṃ, āvuso, amataṃ adhigato"ti? “But, friend, how did you attain the Deathless?”
"Idhāhaṃ, āvuso, addasaṃ assajiṃ bhikkhuṃ rājagahe piṇḍāya carantaṃ pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena okkhittacakkhuṃ iriyāpathasampannaṃ. “Just now, friend, I saw the monk Assaji entering Rājagaha for alms: gracious in the way he approached and departed, looked forward and behind, drew in and stretched out (his arm); his eyes downcast, his every movement consummate.
Disvāna me etadahosi – 'ye vata loke arahanto vā arahattamaggaṃ vā samāpannā, ayaṃ tesaṃ bhikkhu aññataro. “On seeing him, the thought occurred to me: ‘Surely, of those monks in this world who are arahants or have entered the path to arahantship, this is one.
Yaṃnūnāhaṃ imaṃ bhikkhuṃ upasaṅkamitvā puccheyyaṃ – kaṃsi tvaṃ, āvuso uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī"'ti. “‘What if I were to go to him and question him: “Friend, on whose account have you gone forth? Or who is your teacher? Or in whose Dhamma do you delight?”’
Tassa mayhaṃ, āvuso, etadahosi – "akālo kho imaṃ bhikkhuṃ pucchituṃ antaragharaṃ paviṭṭho piṇḍāya carati, yaṃnūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyaṃ atthikehi upaññātaṃ magga"nti. “But then the thought occurred to me: ‘This is the wrong time to question him. Having entered among houses, he is going for alms. What if I were to follow behind this monk? The path is found by those who seek it.’
Atha kho, āvuso, assaji bhikkhu rājagahe piṇḍāya caritvā piṇḍapātaṃ ādāya paṭikkami. “Then the monk Assaji, having gone for alms in Rājagaha, took his almsfood and left.
Atha khvāhaṃ, āvuso, yena assaji bhikkhu tenupasaṅkamiṃ, upasaṅkamitvā assajinā bhikkhunā saddhiṃ sammodiṃ, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsiṃ. “I went to the monk Assaji and, on arrival, exchanged courteous greetings with him. After an exchange of friendly greetings & courtesies I stood to one side.
Ekamantaṃ ṭhito kho ahaṃ, āvuso, assajiṃ bhikkhuṃ etadavocaṃ – "vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto. “As I was standing there, I said to the monk Assaji, ‘Clear, my friend, are your faculties—pure your complexion, and bright.
'Kaṃsi tvaṃ, āvuso, uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī"'ti? “‘On whose account have you gone forth? Who is your teacher? In whose Dhamma do you delight?”
'Atthāvuso, mahāsamaṇo sakyaputto sakyakulā pabbajito, tāhaṃ bhagavantaṃ uddissa pabbajito, so ca me bhagavā satthā, tassa cāhaṃ bhagavato dhammaṃ rocemī'ti. “‘There is a great contemplative—a son of the Sakyans, gone forth from the Sakyan clan—I have gone forth on account of that Blessed One. That Blessed One is my teacher, and I delight in his Dhamma.’
'Kiṃvādī panāyasmato satthā kimakkhāyī'ti. “‘What is your teacher’s doctrine? What is his teaching?’
'Ahaṃ kho, āvuso, navo acirapabbajito adhunāgato imaṃ dhammavinayaṃ, na tāhaṃ sakkomi vitthārena dhammaṃ desetuṃ, api ca te saṃkhittena atthaṃ vakkhāmī"'ti. “‘I am new, friend, not long gone-forth, and have just recently come to this Dhamma and Discipline. I can’t teach the Dhamma in detail, but I can tell you the essence of it in brief.’
Atha khvāhaṃ, āvuso, assajiṃ bhikkhuṃ etadavocaṃ – "hotu, āvuso, “Then I said to the monk Assaji, ‘May it be so, friend—