Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Atha kho sāriputtassa paribbājakassa imaṃ dhammapariyāyaṃ sutvā virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma"nti. |
пали | english - Khematto Bhikkhu | Комментарии |
Atha kho sāriputtassa paribbājakassa imaṃ dhammapariyāyaṃ sutvā virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma"nti. | Then, when he had heard this Dhamma-explanation, the dustless, stainless eye of Dhamma arose for Sāriputta the wanderer—“Whatever is subject to origination is all subject to cessation.” |