Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 1. Большой раздел >> 14. Sāriputtamoggallānapabbajjākathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 14. Sāriputtamoggallānapabbajjākathā Далее >>
Закладка

Atha kho sāriputtassa paribbājakassa imaṃ dhammapariyāyaṃ sutvā virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma"nti.

пали english - Khematto Bhikkhu Комментарии
Atha kho sāriputtassa paribbājakassa imaṃ dhammapariyāyaṃ sutvā virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma"nti. Then, when he had heard this Dhamma-explanation, the dustless, stainless eye of Dhamma arose for Sāriputta the wanderer—“Whatever is subject to origination is all subject to cessation.”