Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 1. Большой раздел >> 14. Sāriputtamoggallānapabbajjākathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
14. Sāriputtamoggallānapabbajjākathā Далее >>
Закладка

60. Tena kho pana samayena sañcayo [sañjayo (sī. syā.)] paribbājako rājagahe paṭivasati mahatiyā paribbājakaparisāya saddhiṃ aḍḍhateyyehi paribbājakasatehi. Tena kho pana samayena sāriputtamoggallānā sañcaye paribbājake brahmacariyaṃ caranti. Tehi katikā katā hoti – yo paṭhamaṃ amataṃ adhigacchati, so itarassa ārocetūti. Atha kho āyasmā assaji pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena, okkhittacakkhu iriyāpathasampanno. Addasā kho sāriputto paribbājako āyasmantaṃ assajiṃ rājagahe piṇḍāya carantaṃ pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena okkhittacakkhuṃ iriyāpathasampannaṃ. Disvānassa etadahosi – "ye vata loke arahanto vā arahattamaggaṃ vā samāpannā, ayaṃ tesaṃ bhikkhu aññataro. Yaṃnūnāhaṃ imaṃ bhikkhuṃ upasaṅkamitvā puccheyyaṃ – 'kaṃsi tvaṃ, āvuso, uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī"'ti? Atha kho sāriputtassa paribbājakassa etadahosi – "akālo kho imaṃ bhikkhuṃ pucchituṃ, antaragharaṃ paviṭṭho piṇḍāya carati. Yaṃnūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyaṃ, atthikehi upaññātaṃ magga"nti. Atha kho āyasmā assaji rājagahe piṇḍāya caritvā piṇḍapātaṃ ādāya paṭikkami. Atha kho sāriputtopi paribbājako yenāyasmā assaji tenupasaṅkami, upasaṅkamitvā āyasmatā assajinā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sāriputto paribbājako āyasmantaṃ assajiṃ etadavoca – "vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto. Kaṃsi tvaṃ, āvuso, uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī"ti? "Atthāvuso, mahāsamaṇo sakyaputto sakyakulā pabbajito, tāhaṃ bhagavantaṃ uddissa pabbajito, so ca me bhagavā satthā, tassa cāhaṃ bhagavato dhammaṃ rocemī"ti. "Kiṃvādī panāyasmato satthā, kimakkhāyī"ti? "Ahaṃ kho, āvuso, navo acirapabbajito, adhunāgato imaṃ dhammavinayaṃ, na tāhaṃ sakkomi vitthārena dhammaṃ desetuṃ, api ca te saṃkhittena atthaṃ vakkhāmī"ti. Atha kho sāriputto paribbājako āyasmantaṃ assajiṃ etadavoca – "hotu, āvuso –

пали english - Khematto Bhikkhu Комментарии
60.Tena kho pana samayena sañcayo [sañjayo (sī. syā.)] paribbājako rājagahe paṭivasati mahatiyā paribbājakaparisāya saddhiṃ aḍḍhateyyehi paribbājakasatehi. Now at that time Sañjaya the wanderer was staying in Rājagaha with a large assembly of wanderers—250 in all.
Tena kho pana samayena sāriputtamoggallānā sañcaye paribbājake brahmacariyaṃ caranti. And at that time Sāriputta and Moggallāna were living the holy life under Sañjaya.
Tehi katikā katā hoti – yo paṭhamaṃ amataṃ adhigacchati, so itarassa ārocetūti. They had made this agreement: “May whoever attains the Deathless first inform the other.”
Atha kho āyasmā assaji pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena, okkhittacakkhu iriyāpathasampanno. Then, early in the morning, Ven. Assaji adjusted his under robe and—carrying his bowl & robes, entered Rājagaha for alms: gracious in the way he approached and departed, looked forward and behind, drew in and stretched out (his arm); his eyes downcast, his every movement consummate.
Addasā kho sāriputto paribbājako āyasmantaṃ assajiṃ rājagahe piṇḍāya carantaṃ pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena okkhittacakkhuṃ iriyāpathasampannaṃ. Sāriputta the wanderer saw Ven. Assaji going for alms in Rājagaha: gracious in the way he approached and departed, looked forward and behind, drew in and stretched out (his arm); his eyes downcast, his every movement consummate.
Disvānassa etadahosi – "ye vata loke arahanto vā arahattamaggaṃ vā samāpannā, ayaṃ tesaṃ bhikkhu aññataro. On seeing him, the thought occurred to him: “Surely, of those monks in this world who are arahants or have entered the path to arahantship, this is one.
Yaṃnūnāhaṃ imaṃ bhikkhuṃ upasaṅkamitvā puccheyyaṃ – 'kaṃsi tvaṃ, āvuso, uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī"'ti? “What if I were to go to him and question him: “‘Friend, on whose account have you gone forth? Or who is your teacher? Or in whose Dhamma do you delight?’”
Atha kho sāriputtassa paribbājakassa etadahosi – "akālo kho imaṃ bhikkhuṃ pucchituṃ, antaragharaṃ paviṭṭho piṇḍāya carati. But then the thought occurred to Sāriputta the wanderer: “This is the wrong time to question him. Having entered among houses, he is going for alms.
Yaṃnūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyaṃ, atthikehi upaññātaṃ magga"nti. “What if I were to follow behind this monk? The path is found by those who seek it.” Comm. KT: “The path (is) found by those who seek it”: This is an adverb modifying following-behind. Here it is said, “What if I were to follow behind ...
Все комментарии (1)
Atha kho āyasmā assaji rājagahe piṇḍāya caritvā piṇḍapātaṃ ādāya paṭikkami. Then Ven. Assaji, having gone for alms in Rājagaha, took his almsfood and left.
Atha kho sāriputtopi paribbājako yenāyasmā assaji tenupasaṅkami, upasaṅkamitvā āyasmatā assajinā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Then Sāriputta the wanderer went to Ven. Assaji and, on arrival, exchanged courteous greetings with him. After an exchange of friendly greetings & courtesies he stood to one side.
Ekamantaṃ ṭhito kho sāriputto paribbājako āyasmantaṃ assajiṃ etadavoca – "vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto. As he was standing there, Sāriputta the wanderer said to Ven. Assaji, “Clear, my friend, are your faculties—pure your complexion, and bright.
Kaṃsi tvaṃ, āvuso, uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī"ti? “Friend, on whose account have you gone forth? Or who is your teacher? Or in whose Dhamma do you delight?”
"Atthāvuso, mahāsamaṇo sakyaputto sakyakulā pabbajito, tāhaṃ bhagavantaṃ uddissa pabbajito, so ca me bhagavā satthā, tassa cāhaṃ bhagavato dhammaṃ rocemī"ti. “There is a great contemplative—a son of the Sakyans, gone forth from the Sakyan clan—I have gone forth on account of that Blessed One. That Blessed One is my teacher, and I delight in his Dhamma.
"Kiṃvādī panāyasmato satthā, kimakkhāyī"ti? “What is your teacher’s doctrine? What is his teaching?”
"Ahaṃ kho, āvuso, navo acirapabbajito, adhunāgato imaṃ dhammavinayaṃ, na tāhaṃ sakkomi vitthārena dhammaṃ desetuṃ, api ca te saṃkhittena atthaṃ vakkhāmī"ti. “I am new, friend, not long gone-forth, and have just recently come to this Dhamma and Discipline. I can’t teach the Dhamma in detail, but I will tell you the essence of it in brief.”
Atha kho sāriputto paribbājako āyasmantaṃ assajiṃ etadavoca – "hotu, āvuso – Then Sāriputta the wanderer said to Ven. Assaji, “May it be so, friend—