Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 1. Большой раздел >> 13. История посещения Бимбисары
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 13. История посещения Бимбисары Далее >>
Закладка

Manussā sakkaṃ devānamindaṃ passitvā evamāhaṃsu – "abhirūpo vatāyaṃ māṇavako, dassanīyo vatāyaṃ māṇavako, pāsādiko vatāyaṃ māṇavako. Kassa nu kho ayaṃ māṇavako"ti? Evaṃ vutte sakko devānamindo te manusse gāthāya ajjhabhāsi –

пали english - Khematto Bhikkhu Комментарии
Manussā sakkaṃ devānamindaṃ passitvā evamāhaṃsu – "abhirūpo vatāyaṃ māṇavako, dassanīyo vatāyaṃ māṇavako, pāsādiko vatāyaṃ māṇavako. On seeing Sakka, King of the Devas, the people said, “How handsome, that brahman youth. How good-looking, that brahman youth. How inspiring, that brahman youth.”
Kassa nu kho ayaṃ māṇavako"ti? “Whose (son/student) is that brahman youth?”
Evaṃ vutte sakko devānamindo te manusse gāthāya ajjhabhāsi – When that was said, Sakka, King of the Devas, addressed the people in verse: