Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 1. Большой раздел >> 10. Dutiyamārakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
10. Dutiyamārakathā Далее >>
Закладка

35. Atha kho bhagavā vassaṃvuṭṭho [vassaṃvuttho (sī.)] bhikkhū āmantesi [saṃ. ni. 1.155] – "mayhaṃ kho, bhikkhave, yoniso manasikārā yoniso sammappadhānā anuttarā vimutti anuppattā, anuttarā vimutti sacchikatā. Tumhepi, bhikkhave, yoniso manasikārā yoniso sammappadhānā anuttaraṃ vimuttiṃ anupāpuṇātha, anuttaraṃ vimuttiṃ sacchikarothā"ti. Atha kho māro pāpimā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –

пали english - Khematto Bhikkhu Комментарии
35.Atha kho bhagavā vassaṃvuṭṭho [vassaṃvuttho (sī.)] bhikkhū āmantesi [saṃ. ni. 1.155] – "mayhaṃ kho, bhikkhave, yoniso manasikārā yoniso sammappadhānā anuttarā vimutti anuppattā, anuttarā vimutti sacchikatā. At that time, having spent the Rains, the Blessed One addressed the monks, ”It was from appropriate attention and appropriate right exertion that I attained unexcelled release, that I realized unexcelled release.
Tumhepi, bhikkhave, yoniso manasikārā yoniso sammappadhānā anuttaraṃ vimuttiṃ anupāpuṇātha, anuttaraṃ vimuttiṃ sacchikarothā"ti. ”From appropriate attention and appropriate right exertion, you, too, attain1 unexcelled release—realize unexcelled release.” Comm. KT: 1. This is a command.
Все комментарии (1)
Atha kho māro pāpimā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi – Then Mara the Evil One went to the Blessed One and, on arrival, recited this verse in his presence: