| пали |
english - Бхиккху Бодхи |
Комментарии |
|
"Kathaṃ bhāvitā ca, bhikkhave, cattāro iddhipādā kathaṃ bahulīkatā mahapphalā honti mahānisaṃsā?
|
“And how, bhikkhus, are the four bases for spiritual power developed and cultivated so that they are of great fruit and benefit?
|
|
|
Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti – 'iti me chando na ca atilīno bhavissati, na ca atippaggahito bhavissati, na ca ajjhattaṃ saṃkhitto bhavissati, na ca bahiddhā vikkhitto bhavissati'.
|
“Here, bhikkhus, a bhikkhu develops the basis for spiritual power that possesses concentration due to desire and volitional formations of striving, thinking: ‘Thus my desire will be neither too slack nor too tense; and it will be neither constricted internally nor distracted externally.’
|
|
|
Pacchāpuresaññī ca viharati – 'yathā pure tathā pacchā, yathā pacchā tathā pure; yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho; yathā divā tathā rattiṃ yathā rattiṃ tathā divā'.
|
And he dwells perceiving after and before: ‘As before, so after; as after, so before; as below, so above; as above, so below; as by day, so at night; as at night, so by day.’
|
|
|
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
|
Thus, with a mind that is open and unenveloped, he develops the mind imbued with luminosity.
|
|
|
Vīriyasamādhi - pe - cittasamādhi - pe - vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti – 'iti me vīmaṃsā na ca atilīnā bhavissati, na ca atippaggahitā bhavissati, na ca ajjhattaṃ saṃkhittā bhavissati, na ca bahiddhā vikkhittā bhavissati'.
|
“He develops the basis for spiritual power that possesses concentration due to energy … concentration due to mind … concentration due to investigation …
|
|
|
Pacchāpuresaññī ca viharati – 'yathā pure tathā pacchā, yathā pacchā tathā pure; yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho; yathā divā tathā rattiṃ, yathā rattiṃ tathā divā'.
|
|
|
|
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
|
...he develops the mind imbued with luminosity.
|
|