Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 46. Коллекция о факторах постижения >> СН 46.3 Наставление о нравственности
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СН 46.3 Наставление о нравственности
Закладка

"Evaṃ bhāvitesu kho, bhikkhave, sattasu sambojjhaṅgesu evaṃ bahulīkatesu satta phalā sattānisaṃsā pāṭikaṅkhā. Katame satta phalā sattānisaṃsā? Diṭṭheva dhamme paṭikacca aññaṃ ārādheti. No ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti, atha maraṇakāle aññaṃ ārādheti. No ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti, atha pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti. No ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti, atha pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upahaccaparinibbāyī hoti. No ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upahaccaparinibbāyī hoti, atha pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti. No ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upahaccaparinibbāyī hoti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti, atha pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti. No ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upahaccaparinibbāyī hoti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti, atha pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī. Evaṃ bhāvitesu kho, bhikkhave, sattasu bojjhaṅgesu evaṃ bahulīkatesu ime satta phalā sattānisaṃsā pāṭikaṅkhā"ti. Tatiyaṃ.

пали english - Бхиккху Бодхи русский - khantibalo Комментарии
"Evaṃ bhāvitesu kho, bhikkhave, sattasu sambojjhaṅgesu evaṃ bahulīkatesu satta phalā sattānisaṃsā pāṭikaṅkhā. "Bhikkhus, when these seven factors of enlightenment have been developed and cultivated in this way, seven fruits and benefits may be expected. Монахи, когда эти семь факторов постижения развивают и совершенствуют, можно ожидать семь плодов и благ. Словами Будды - начало
Все комментарии (1)
Katame satta phalā sattānisaṃsā? What are the seven fruits and benefits? Каковы же эти семь плодов и благ?
Diṭṭheva dhamme paṭikacca aññaṃ ārādheti. "One attains final knowledge early in this very life. Некто уже в этом зримом мире рано достигает высшего знания.
No ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti, atha maraṇakāle aññaṃ ārādheti. "If one does not attain final knowledge early in this very life, then one attains final knowledge at the time of death. Если некто уже в этом зримом мире рано не достигает высшего знания, то он достигает высшего знания в момент смерти.
No ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti, atha pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti. "If one does not attain final knowledge early in this very life or at the time of death, then with the utter destruction of the five lower fetters one becomes an attainer of Nibbana in the interval.[65] Если некто не достигает высшего знания рано в этом зримом мире или в момент смерти, то с полным разрушением пяти нижних оков он достигает окончательной ниббаны в промежутке.
No ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti, atha pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upahaccaparinibbāyī hoti. "If one does not attain final knowledge early in this very life or become an attainer of Nibbana in the interval, then with the utter destruction of the five lower fetters one becomes an attainer of Nibbana upon landing. Если некто не достигает высшего знания рано в этом зримом мире или в момент смерти, с полным разрушением пяти нижних оков не достигает окончательной ниббаны в промежутке, то с полным разрушением пяти нижних оков он достигает окончательной ниббаны в момент касания.
No ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upahaccaparinibbāyī hoti, atha pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti. "If one does not attain final knowledge early in this very life... or become an attainer of Nibbana upon landing, then with the utter destruction of the five lower fetters one becomes an I attainer of Nibbana without exertion. Если некто не достигает высшего знания рано в этом зримом мире... с полным разрушением пяти нижних оков не достигает окончательной ниббаны в момент касания, то с полным разрушением пяти нижних оков он достигает окончательной ниббаны без усилий.
No ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upahaccaparinibbāyī hoti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti, atha pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti. "If one does not attain final knowledge early in this very life... or become an attainer of Nibbana without exertion, then with the utter destruction of the five lower fetters one becomes an attainer of Nibbana with exertion. Если некто не достигает высшего знания рано в этом зримом мире... с полным разрушением пяти нижних оков не достигает окончательной ниббаны без усилий, то с полным разрушением пяти нижних оков он достигает окончательной ниббаны с усилиями.
No ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upahaccaparinibbāyī hoti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti, no ce pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti, atha pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī. "If one does not attain final knowledge early in this very life... or become an attainer of Nibbana with exertion, then with the utter destruction of the five lower fetters one becomes one bound upstream, heading towards the Akanittha realm. Если некто не достигает высшего знания рано в этом зримом мире... с полным разрушением пяти нижних оков не достигает окончательной ниббаны с усилиями, то с полным разрушением пяти нижних оков он становится идущим против потока, направляющимся в мир "наивысших".
Evaṃ bhāvitesu kho, bhikkhave, sattasu bojjhaṅgesu evaṃ bahulīkatesu ime satta phalā sattānisaṃsā pāṭikaṅkhā"ti. "When, bhikkhus, the seven factors of enlightenment have been developed and cultivated in this way, these seven fruits and benefits may be expected." Монахи, когда эти семь факторов постижения таким образом развивают и совершенствуют, можно ожидать эти семь плодов и благ." Словами Будды - конец
Все комментарии (1)
Tatiyaṃ.