| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
СН 35.95 Палийский оригинал
| пали | Комментарии |
| 95.Atha kho āyasmā mālukyaputto [māluṅkyaputto (sī.)] yena bhagavā tenupasaṅkami - pe - ekamantaṃ nisinno kho āyasmā mālukyaputto bhagavantaṃ etadavoca – "sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyya"nti. | |
| "Ettha dāni, mālukyaputta, kiṃ dahare bhikkhū vakkhāma! | |
| Yatra hi nāma tvaṃ, bhikkhu, jiṇṇo vuddho mahallako addhagato vayoanuppatto saṃkhittena ovādaṃ yācasī"ti. | |
| "Kiñcāpāhaṃ, bhante, jiṇṇo vuddho mahallako addhagato vayoanuppatto. | |
| Desetu me, bhante, bhagavā saṃkhittena dhammaṃ, desetu sugato saṃkhittena dhammaṃ, appeva nāmāhaṃ bhagavato bhāsitassa atthaṃ ājāneyyaṃ. | |
| Appeva nāmāhaṃ bhagavato bhāsitassa dāyādo assa"nti. | |
| "Taṃ kiṃ maññasi, mālukyaputta, ye te cakkhuviññeyyā rūpā adiṭṭhā adiṭṭhapubbā, na ca passasi, na ca te hoti passeyyanti? | |
| Atthi te tattha chando vā rāgo vā pemaṃ vā"ti? | |
| "No hetaṃ, bhante". | |
| "Ye te sotaviññeyyā saddā assutā assutapubbā, na ca suṇāsi, na ca te hoti suṇeyyanti? | |
| Atthi te tattha chando vā rāgo vā pemaṃ vā"ti? | |
| "No hetaṃ, bhante". | |
| "Ye te ghānaviññeyyā gandhā aghāyitā aghāyitapubbā, na ca ghāyasi, na ca te hoti ghāyeyyanti? | |
| Atthi te tattha chando vā rāgo vā pemaṃ vā"ti? | |
| "No hetaṃ, bhante". | |
| "Ye te jivhāviññeyyā rasā asāyitā asāyitapubbā, na ca sāyasi, na ca te hoti sāyeyyanti? | |
| Atthi te tattha chando vā rāgo vā pemaṃ vā"ti? | |
| "No hetaṃ, bhante". | |
| "Ye te kāyaviññeyyā phoṭṭhabbā asamphuṭṭhā asamphuṭṭhapubbā, na ca phusasi, na ca te hoti phuseyyanti? | |
| Atthi te tattha chando vā rāgo vā pemaṃ vā"ti? | |
| "No hetaṃ, bhante". | |
| "Ye te manoviññeyyā dhammā aviññātā aviññātapubbā, na ca vijānāsi, na ca te hoti vijāneyyanti? | |
| Atthi te tattha chando vā rāgo vā pemaṃ vā"ti? | |
| "No hetaṃ, bhante". | |
| "Ettha ca te, mālukyaputta, diṭṭhasutamutaviññātabbesu dhammesu diṭṭhe diṭṭhamattaṃ bhavissati, sute sutamattaṃ bhavissati, mute mutamattaṃ bhavissati, viññāte viññātamattaṃ bhavissati. | |
| Yato kho te, mālukyaputta, diṭṭhasutamutaviññātabbesu dhammesu diṭṭhe diṭṭhamattaṃ bhavissati, sute sutamattaṃ bhavissati, mute mutamattaṃ bhavissati, viññāte viññātamattaṃ bhavissati; tato tvaṃ, mālukyaputta, na tena. | |
| Yato tvaṃ, mālukyaputta, na tena; tato tvaṃ, mālukyaputta, na tattha. | |
| Yato tvaṃ, mālukyaputta, na tattha; tato tvaṃ, mālukyaputta, nevidha, na huraṃ, na ubhayamantarena. | |
| Esevanto dukkhassā"ti. | |
| "Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāmi – | |
| "Rūpaṃ disvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto; | |
| Sārattacitto vedeti, tañca ajjhosa [ajjhosāya (sī.)] tiṭṭhati. | |
| "Tassa vaḍḍhanti vedanā, anekā rūpasambhavā; | |
| Abhijjhā ca vihesā ca, cittamassūpahaññati; | |
| Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati. | |
| "Saddaṃ sutvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto; | |
| Sārattacitto vedeti, tañca ajjhosa tiṭṭhati. | |
| "Tassa vaḍḍhanti vedanā, anekā saddasambhavā; | |
| Abhijjhā ca vihesā ca, cittamassūpahaññati; | |
| Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati. | |
| "Gandhaṃ ghatvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto; | |
| Sārattacitto vedeti, tañca ajjhosa tiṭṭhati. | |
| "Tassa vaḍḍhanti vedanā, anekā gandhasambhavā; | |
| Abhijjhā ca vihesā ca, cittamassūpahaññati; | |
| Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati. | |
| "Rasaṃ bhotvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto; | |
| Sārattacitto vedeti, tañca ajjhosa tiṭṭhati. | |
| "Tassa vaḍḍhanti vedanā, anekā rasasambhavā; | |
| Abhijjhā ca vihesā ca, cittamassūpahaññati; | |
| Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati. | |
| "Phassaṃ phussa sati muṭṭhā, piyaṃ nimittaṃ manasi karoto; | |
| Sārattacitto vedeti, tañca ajjhosa tiṭṭhati. | |
| "Tassa vaḍḍhanti vedanā, anekā phassasambhavā; | |
| Abhijjhā ca vihesā ca, cittamassūpahaññati; | |
| Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati. | |
| "Dhammaṃ ñatvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto; | |
| Sārattacitto vedeti, tañca ajjhosa tiṭṭhati. | |
| "Tassa vaḍḍhanti vedanā, anekā dhammasambhavā; | |
| Abhijjhā ca vihesā ca, cittamassūpahaññati; | |
| Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati. | |
| "Na so rajjati rūpesu, rūpaṃ disvā paṭissato; | |
| Virattacitto vedeti, tañca nājjhosa tiṭṭhati. | |
| "Yathāssa passato rūpaṃ, sevato cāpi vedanaṃ; | |
| Khīyati nopacīyati, evaṃ so caratī sato; | |
| Evaṃ apacinato dukkhaṃ, santike nibbānamuccati. | |
| "Na so rajjati saddesu, saddaṃ sutvā paṭissato; | |
| Virattacitto vedeti, tañca nājjhosa tiṭṭhati. | |
| "Yathāssa suṇato saddaṃ, sevato cāpi vedanaṃ; | |
| Khīyati nopacīyati, evaṃ so caratī sato; | |
| Evaṃ apacinato dukkhaṃ, santike nibbānamuccati. | |
| "Na so rajjati gandhesu, gandhaṃ ghatvā paṭissato; | |
| Virattacitto vedeti, tañca nājjhosa tiṭṭhati. | |
| "Yathāssa ghāyato gandhaṃ, sevato cāpi vedanaṃ; | |
| Khīyati nopacīyati, evaṃ so caratī sato; | |
| Evaṃ apacinato dukkhaṃ, santike nibbānamuccati. | |
| "Na so rajjati rasesu, rasaṃ bhotvā paṭissato; | |
| Virattacitto vedeti, tañca nājjhosa tiṭṭhati. | |
| "Yathāssa sāyato rasaṃ, sevato cāpi vedanaṃ; | |
| Khīyati nopacīyati, evaṃ so caratī sato; | |
| Evaṃ apacinato dukkhaṃ, santike nibbānamuccati. | |
| "Na so rajjati phassesu, phassaṃ phussa paṭissato; | |
| Virattacitto vedeti, tañca nājjhosa tiṭṭhati. | |
| "Yathāssa phusato phassaṃ, sevato cāpi vedanaṃ; | |
| Khīyati nopacīyati, evaṃ so caratī sato; | |
| Evaṃ apacinato dukkhaṃ, santike nibbānamuccati. | |
| "Na so rajjati dhammesu, dhammaṃ ñatvā paṭissato; | |
| Virattacitto vedeti, tañca nājjhosa tiṭṭhati. | |
| "Yathāssa jānato dhammaṃ, sevato cāpi vedanaṃ; | |
| Khīyati nopacīyati, evaṃ so caratī sato; | |
| Evaṃ apacinato dukkhaṃ, santike nibbānamuccatī"ti. | |
| "Imassa khvāhaṃ, bhante, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmī"ti. | |
| "Sādhu sādhu, mālukyaputta! | |
| Sādhu kho tvaṃ, mālukyaputta, mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānāsi – | |
| "Rūpaṃ disvā sati muṭṭhā, piyaṃ nimittaṃ manasi karoto; |
(The Buddha here repeats the above verses in full.) Все комментарии (1) |
| Sārattacitto vedeti, tañca ajjhosa tiṭṭhati. | |
| "Tassa vaḍḍhanti vedanā, anekā rūpasambhavā; | |
| Abhijjhā ca vihesā ca, cittamassūpahaññati; | |
| Evaṃ ācinato dukkhaṃ, ārā nibbānamuccati. - pe -. | |
| "Na so rajjati dhammesu, dhammaṃ ñatvā paṭissato; | |
| Virattacitto vedeti, tañca nājjhosa tiṭṭhati. | |
| "Yathāssa vijānato dhammaṃ, sevato cāpi vedanaṃ; | |
| Khīyati nopacīyati, evaṃ so caratī sato; | |
| Evaṃ apacinato dukkhaṃ, santike nibbānamuccatī"ti. | |
| "Imassa kho, mālukyaputta, mayā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo"ti. | |
| Atha kho āyasmā mālukyaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. | |
| Atha kho āyasmā mālukyaputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. | |
| "Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā"ti abbhaññāsi. | |
| Aññataro ca panāyasmā mālukyaputto arahataṃ ahosīti. | |
| Dutiyaṃ. |