Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 14. Коллекция об элементах >> СН 14.17
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СН 14.17
Закладка

"Dhātusova, bhikkhave, sattā saṃsandanti samenti. Saddhā saddhehi saddhiṃ saṃsandanti samenti; hirimanā hirimanehi saddhiṃ saṃsandanti samenti; ottappino ottappīhi saddhiṃ saṃsandanti samenti; bahussutā bahussutehi saddhiṃ saṃsandanti samenti; āraddhavīriyā āraddhavīriyehi saddhiṃ saṃsandanti samenti; upaṭṭhitassatino upaṭṭhitassatīhi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samenti. Atītampi kho, bhikkhave, addhānaṃ - pe - anāgatampi kho, bhikkhave - pe - etarahipi kho, bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. Saddhā saddhehi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samentī"ti. Sattamaṃ.

пали english - Бхиккху Бодхи Комментарии
"Dhātusova, bhikkhave, sattā saṃsandanti samenti.
Saddhā saddhehi saddhiṃ saṃsandanti samenti; hirimanā hirimanehi saddhiṃ saṃsandanti samenti; ottappino ottappīhi saddhiṃ saṃsandanti samenti; bahussutā bahussutehi saddhiṃ saṃsandanti samenti; āraddhavīriyā āraddhavīriyehi saddhiṃ saṃsandanti samenti; upaṭṭhitassatino upaṭṭhitassatīhi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samenti. “Bhikkhus, it is by way of elements that beings come together and unite. Those having faith come together and unite with those having faith, those having a sense of shame with those having a sense of shame, those afraid of wrongdoing with those afraid of wrongdoing, the learned with the learned, the energetic with the energetic, the mindful with the mindful, the wise with the wise.
Atītampi kho, bhikkhave, addhānaṃ - pe - anāgatampi kho, bhikkhave - pe - etarahipi kho, bhikkhave, paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti. In the past it was so; in the future it will be so; and now too at present it is so.”
Saddhā saddhehi saddhiṃ saṃsandanti samenti; paññavanto paññavantehi saddhiṃ saṃsandanti samentī"ti.
Sattamaṃ.