Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 99 Беседа с Субхой
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 99 Беседа с Субхой Далее >>
Закладка

"Seyyathāpi, māṇava, jaccandho puriso na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjiṭṭhakāni rūpāni, na passeyya samavisamaṃ, na passeyya tārakarūpāni, na passeyya candimasūriye. So evaṃ vadeyya – 'natthi kaṇhasukkāni rūpāni, natthi kaṇhasukkānaṃ rūpānaṃ dassāvī; natthi nīlakāni rūpāni, natthi nīlakānaṃ rūpānaṃ dassāvī; natthi pītakāni rūpāni, natthi pītakānaṃ rūpānaṃ dassāvī; natthi lohitakāni rūpāni, natthi lohitakānaṃ rūpānaṃ dassāvī; natthi mañjiṭṭhakāni rūpāni, natthi mañjiṭṭhakānaṃ rūpānaṃ dassāvī; natthi samavisamaṃ, natthi samavisamassa dassāvī; natthi tārakarūpāni, natthi tārakarūpānaṃ dassāvī; natthi candimasūriyā, natthi candimasūriyānaṃ dassāvī. Ahametaṃ na jānāmi, ahametaṃ na passāmi; tasmā taṃ natthī'ti. Sammā nu kho so, māṇava, vadamāno vadeyyā"ti?

пали english - Бхиккху Бодхи Комментарии
"Seyyathāpi, māṇava, jaccandho puriso na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjiṭṭhakāni rūpāni, na passeyya samavisamaṃ, na passeyya tārakarūpāni, na passeyya candimasūriye. 12. "Student, suppose there were a man born blind who could not see dark and light forms, who could not see blue, yellow, red, or pink forms, who could not see what was even and uneven, who could not see the stars or the sun and moon.
So evaṃ vadeyya – 'natthi kaṇhasukkāni rūpāni, natthi kaṇhasukkānaṃ rūpānaṃ dassāvī; natthi nīlakāni rūpāni, natthi nīlakānaṃ rūpānaṃ dassāvī; natthi pītakāni rūpāni, natthi pītakānaṃ rūpānaṃ dassāvī; natthi lohitakāni rūpāni, natthi lohitakānaṃ rūpānaṃ dassāvī; natthi mañjiṭṭhakāni rūpāni, natthi mañjiṭṭhakānaṃ rūpānaṃ dassāvī; natthi samavisamaṃ, natthi samavisamassa dassāvī; natthi tārakarūpāni, natthi tārakarūpānaṃ dassāvī; natthi candimasūriyā, natthi candimasūriyānaṃ dassāvī. He might say thus: 'There are no dark and light forms, and no one who sees dark and light forms; there are no blue, yellow, red, or pink forms, and no one who sees blue, yellow, red, or pink forms; there is nothing even and uneven, and no one who sees anything even and uneven; there are no stars and no sun and moon, and no one who sees stars and the sun and moon.
Ahametaṃ na jānāmi, ahametaṃ na passāmi; tasmā taṃ natthī'ti. I do not know these, I do not see these, therefore these do not exist.'
Sammā nu kho so, māṇava, vadamāno vadeyyā"ti? Speaking thus, student, would he be speaking rightly? "