Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 99 Беседа с Субхой
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 99 Беседа с Субхой Далее >>
Закладка

466. Evaṃ vutte, subho māṇavo todeyyaputto bhagavatā andhaveṇūpamena vuccamāno kupito anattamano bhagavantaṃyeva khuṃsento bhagavantaṃyeva vambhento bhagavantaṃyeva vadamāno – 'samaṇo gotamo pāpito bhavissatī'ti bhagavantaṃ etadavoca – "brāhmaṇo, bho gotama, pokkharasāti opamañño subhagavaniko evamāha – 'evameva panidhekacce [panimeke (sabbattha)] samaṇabrāhmaṇā uttarimanussadhammā alamariyañāṇadassanavisesaṃ paṭijānanti. Tesamidaṃ bhāsitaṃ hassakaṃyeva sampajjati, nāmakaṃyeva sampajjati, rittakaṃyeva sampajjati, tucchakaṃyeva sampajjati. Kathañhi nāma manussabhūto uttarimanussadhammā alamariyañāṇadassanavisesaṃ ñassati vā dakkhati vā sacchi vā karissatīti – netaṃ ṭhānaṃ vijjatī"'ti?

пали english - Бхиккху Бодхи Комментарии
466.Evaṃ vutte, subho māṇavo todeyyaputto bhagavatā andhaveṇūpamena vuccamāno kupito anattamano bhagavantaṃyeva khuṃsento bhagavantaṃyeva vambhento bhagavantaṃyeva vadamāno – 'samaṇo gotamo pāpito bhavissatī'ti bhagavantaṃ etadavoca – "brāhmaṇo, bho gotama, pokkharasāti opamañño subhagavaniko evamāha – 'evameva panidhekacce [panimeke (sabbattha)] samaṇabrāhmaṇā uttarimanussadhammā alamariyañāṇadassanavisesaṃ paṭijānanti. 10. When this was said, the brahmin student Subha, Todeyya's son, was angry and displeased with the simile of the file of blind men, and he reviled, disparaged, and censured the Blessed One, saying: "The recluse Gotama will be worsted." Then he said to the Blessed One: "Master Gotama, the brahmin Pokkharasati of the Upamanna clan, lord of the Subhaga Grove, says thus:[912] 'Some recluses and brahmins here claim superhuman states, distinctions in knowledge and vision worthy of the noble ones.
Tesamidaṃ bhāsitaṃ hassakaṃyeva sampajjati, nāmakaṃyeva sampajjati, rittakaṃyeva sampajjati, tucchakaṃyeva sampajjati. But what they say turns out to be ridiculous; it turns out to be mere words, empty and hollow.
Kathañhi nāma manussabhūto uttarimanussadhammā alamariyañāṇadassanavisesaṃ ñassati vā dakkhati vā sacchi vā karissatīti – netaṃ ṭhānaṃ vijjatī"'ti? For how could a human being know or see or realise a superhuman state, a distinction in knowledge and vision worthy of the noble ones? That is impossible.'"