Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 99 Беседа с Субхой
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 99 Беседа с Субхой Далее >>
Закладка

"Brāhmaṇā, bho gotama, pañca dhamme paññapenti puññassa kiriyāya, kusalassa ārādhanāyā"ti. "Ye te, māṇava, brāhmaṇā pañca dhamme paññapenti puññassa kiriyāya, kusalassa ārādhanāya – sace te agaru – sādhu te pañca dhamme imasmiṃ parisati bhāsassū"ti. "Na kho me, bho gotama, garu yatthassu bhavanto vā nisinno bhavantarūpo vā"ti [nisinnā bhavantarūpā vāti (sī. syā. kaṃ. pī.)]. "Tena hi, māṇava, bhāsassū"ti. "Saccaṃ kho, bho gotama, brāhmaṇā paṭhamaṃ dhammaṃ paññapenti puññassa kiriyāya, kusalassa ārādhanāya. Tapaṃ kho, bho gotama, brāhmaṇā dutiyaṃ dhammaṃ paññapenti puññassa kiriyāya, kusalassa ārādhanāya. Brahmacariyaṃ kho, bho gotama, brāhmaṇā tatiyaṃ dhammaṃ paññapenti puññassa kiriyāya, kusalassa ārādhanāya. Ajjhenaṃ kho, bho gotama, brāhmaṇā catutthaṃ dhammaṃ paññapenti puññassa kiriyāya, kusalassa ārādhanāya. Cāgaṃ kho, bho gotama, brāhmaṇā pañcamaṃ dhammaṃ paññapenti puññassa kiriyāya, kusalassa ārādhanāya. Brāhmaṇā, bho gotama, ime pañca dhamme paññapenti puññassa kiriyāya, kusalassa ārādhanāyāti. Idha bhavaṃ gotamo kimāhā"ti?

пали english - Бхиккху Бодхи Комментарии
"Brāhmaṇā, bho gotama, pañca dhamme paññapenti puññassa kiriyāya, kusalassa ārādhanāyā"ti. 8. "Master Gotama, the brahmins prescribe five things for the performance of merit, for accomplishing the wholesome."
"Ye te, māṇava, brāhmaṇā pañca dhamme paññapenti puññassa kiriyāya, kusalassa ārādhanāya – sace te agaru – sādhu te pañca dhamme imasmiṃ parisati bhāsassū"ti. "If it is not troublesome for you, student, please state to this assembly the five things that the brahmins prescribe for the performance of merit, for accomplishing the wholesome."
"Na kho me, bho gotama, garu yatthassu bhavanto vā nisinno bhavantarūpo vā"ti [nisinnā bhavantarūpā vāti (sī. syā. kaṃ. pī.)]. "It is not troublesome for me, Master Gotama, when such venerable ones as yourself and others are sitting [in the assembly]."
"Tena hi, māṇava, bhāsassū"ti. "Then state them, student."
"Saccaṃ kho, bho gotama, brāhmaṇā paṭhamaṃ dhammaṃ paññapenti puññassa kiriyāya, kusalassa ārādhanāya. 9. "Master Gotama, truth is the first thing that the brahmins prescribe for the performance of merit, for accomplishing the wholesome.
Tapaṃ kho, bho gotama, brāhmaṇā dutiyaṃ dhammaṃ paññapenti puññassa kiriyāya, kusalassa ārādhanāya. Asceticism is the second thing..
Brahmacariyaṃ kho, bho gotama, brāhmaṇā tatiyaṃ dhammaṃ paññapenti puññassa kiriyāya, kusalassa ārādhanāya. .Celibacy is the third thing...
Ajjhenaṃ kho, bho gotama, brāhmaṇā catutthaṃ dhammaṃ paññapenti puññassa kiriyāya, kusalassa ārādhanāya. Study is the fourth thing...
Cāgaṃ kho, bho gotama, brāhmaṇā pañcamaṃ dhammaṃ paññapenti puññassa kiriyāya, kusalassa ārādhanāya. Generosity is the fifth thing that the brahmins prescribe for the performance of merit, for accomplishing the wholesome.
Brāhmaṇā, bho gotama, ime pañca dhamme paññapenti puññassa kiriyāya, kusalassa ārādhanāyāti. These are the five things that the brahmins prescribe for the performance of merit, for accomplishing the wholesome.
Idha bhavaṃ gotamo kimāhā"ti? What does Master Gotama say about this? "