| пали |
english - Бхиккху Бодхи |
Комментарии |
|
396.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi yena āpaṇaṃ nāma aṅguttarāpānaṃ nigamo tadavasari.
|
1. THUS HAVE I HEARD.867 On one occasion the Blessed One was wandering in the country of the Anguttarapans with a large Sangha of bhikkhus, with twelve hundred and fifty bhikkhus, and eventually he arrived at a town of the Anguttarapans named Apana.
|
|
|
Assosi kho keṇiyo jaṭilo – "samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi āpaṇaṃ anuppatto.
|
2. The matted-hair ascetic Keniya heard: "The recluse Gotama, the son of the Sakyans who went forth from a Sakyan clan, has been wandering in the country of the Anguttarapans with a large Sangha of bhikkhus, with twelve hundred and fifty bhikkhus, and he has come to Apana.
|
|
|
Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti.
|
Now a good report of Master Gotama has been spread to this effect...(AS Sutta 91, §3)
|
|
|
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti.
|
|
|
|
So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.
|
|
|
|
Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī"'ti.
|
...Now it is good to see such arahants."
|
|