Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 85
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 85 Далее >>
Закладка

338. "Atha kho, rājakumāra, brahmuno sahampatissa mama cetasā cetoparivitakkamaññāya etadahosi – 'nassati vata, bho, loko; vinassati vata, bho, loko. Yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṃ namati [namissati (?)] no dhammadesanāyā'ti. Atha kho, rājakumāra, brahmā sahampati – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya, evameva – brahmaloke antarahito mama purato pāturahosi. Atha kho, rājakumāra, brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāhaṃ tenañjaliṃ paṇāmetvā maṃ etadavoca – 'desetu, bhante, bhagavā dhammaṃ, desetu sugato dhammaṃ. Santi sattā apparajakkhajātikā assavanatāya dhammassa parihāyanti; bhavissanti dhammassa aññātāro'ti. Idamavoca, rājakumāra, brahmā sahampati; idaṃ vatvā athāparaṃ etadavoca –

пали Комментарии
338."Atha kho, rājakumāra, brahmuno sahampatissa mama cetasā cetoparivitakkamaññāya etadahosi – 'nassati vata, bho, loko; vinassati vata, bho, loko.
Yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṃ namati [namissati (?)] no dhammadesanāyā'ti.
Atha kho, rājakumāra, brahmā sahampati – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya, evameva – brahmaloke antarahito mama purato pāturahosi.
Atha kho, rājakumāra, brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāhaṃ tenañjaliṃ paṇāmetvā maṃ etadavoca – 'desetu, bhante, bhagavā dhammaṃ, desetu sugato dhammaṃ.
Santi sattā apparajakkhajātikā assavanatāya dhammassa parihāyanti; bhavissanti dhammassa aññātāro'ti.
Idamavoca, rājakumāra, brahmā sahampati; idaṃ vatvā athāparaṃ etadavoca –