| Закладка |
288.
"Atha kho, ānanda, kassapo bhagavā arahaṃ sammāsambuddho pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena kikissa kāsirañño nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho, ānanda, kikī kāsirājā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho, ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho, ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – 'adhivāsetu me, bhante, bhagavā bārāṇasiyaṃ vassāvāsaṃ; evarūpaṃ saṅghassa upaṭṭhānaṃ bhavissatī'ti. 'Alaṃ, mahārāja. Adhivuttho me vassāvāso'ti. Dutiyampi kho, ānanda… tatiyampi kho, ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – 'adhivāsetu me, bhante, bhagavā bārāṇasiyaṃ vassāvāsaṃ; evarūpaṃ saṅghassa upaṭṭhānaṃ bhavissatī'ti. 'Alaṃ, mahārāja. Adhivuttho me vassāvāso'ti. Atha kho, ānanda, kikissa kāsirañño 'na me kassapo bhagavā arahaṃ sammāsambuddho adhivāseti bārāṇasiyaṃ vassāvāsa'nti ahudeva aññathattaṃ, ahu domanassaṃ. Atha kho, ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – 'atthi nu kho, bhante, añño koci mayā upaṭṭhākataro'ti?
|
| пали |
english - Бхиккху Бодхи |
Комментарии |
|
288."Atha kho, ānanda, kassapo bhagavā arahaṃ sammāsambuddho pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena kikissa kāsirañño nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.
|
17. "Then, it being morning, the Blessed One Kassapa, accomplished and fully enlightened, dressed, and taking his bowl and outer robe, he went with the Sangha of bhikkhus to the dwelling of King Kiki of Kasi and sat down on the seat made ready.
|
|
|
Atha kho, ānanda, kikī kāsirājā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.
|
Then, with his own hands, King Kiki of Kasi served and satisfied the Sangha of bhikkhus headed by the Buddha with the various kinds of good food.
|
|
|
Atha kho, ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
|
When the Blessed One Kassapa, accomplished and fully enlightened, had eaten and had withdrawn his hand from the bowl, King Kiki of Kasi took a low seat, sat down at one side
|
|
|
Ekamantaṃ nisinno kho, ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – 'adhivāsetu me, bhante, bhagavā bārāṇasiyaṃ vassāvāsaṃ; evarūpaṃ saṅghassa upaṭṭhānaṃ bhavissatī'ti.
|
and said: 'Venerable sir, let the Blessed One accept from me a residence for the Rains in Benares; that will be helpful for the Sangha.'
|
|
|
'Alaṃ, mahārāja.
|
- 'Enough, king,
|
|
|
Adhivuttho me vassāvāso'ti.
|
my residence for the Rains has already been provided for.'
|
|
|
Dutiyampi kho, ānanda… tatiyampi kho, ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – 'adhivāsetu me, bhante, bhagavā bārāṇasiyaṃ vassāvāsaṃ; evarūpaṃ saṅghassa upaṭṭhānaṃ bhavissatī'ti.
|
A second and a third time King Kiki of Kasi said: 'Venerable sir, let the Blessed One accept from me a residence for the Rains in Benares; that will be helpful for the Sangha.'
|
|
|
'Alaṃ, mahārāja.
|
- 'Enough, king,
|
|
|
Adhivuttho me vassāvāso'ti.
|
my residence for the Rains has already been provided for.'
|
|
|
Atha kho, ānanda, kikissa kāsirañño 'na me kassapo bhagavā arahaṃ sammāsambuddho adhivāseti bārāṇasiyaṃ vassāvāsa'nti ahudeva aññathattaṃ, ahu domanassaṃ.
|
"The king thought: 'The Blessed One Kassapa, accomplished and fully enlightened, does not accept from me a residence for the Rains in Benares,' and he was very disappointed and sad.
|
|
|
Atha kho, ānanda, kikī kāsirājā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – 'atthi nu kho, bhante, añño koci mayā upaṭṭhākataro'ti?
|
18. "Then he said: 'Venerable sir, have you a better supporter than I am?"
|
|