Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 81
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 81 Далее >>
Закладка

286. "Atha kho, ānanda, jotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ etadavoca – 'imaṃ nu tvaṃ, samma ghaṭikāra, dhammaṃ suṇanto atha ca pana agārasmā anagāriyaṃ na pabbajissasī'ti? 'Nanu maṃ, samma jotipāla, jānāsi, andhe jiṇṇe mātāpitaro posemī'ti? 'Tena hi, samma ghaṭikāra, ahaṃ agārasmā anagāriyaṃ pabbajissāmī'ti. Atha kho, ānanda, ghaṭikāro ca kumbhakāro jotipālo ca māṇavo yena kassapo bhagavā arahaṃ sammāsambuddho tenupasaṅkamiṃsu ; upasaṅkamitvā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho, ānanda, ghaṭikāro kumbhakāro kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – 'ayaṃ me, bhante, jotipālo māṇavo sahāyo piyasahāyo. Imaṃ bhagavā pabbājetū'ti. Alattha kho, ānanda, jotipālo māṇavo kassapassa bhagavato arahato sammāsambuddhassa santike pabbajjaṃ, alattha upasampadaṃ.

пали english - Бхиккху Бодхи Комментарии
286."Atha kho, ānanda, jotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ etadavoca – 'imaṃ nu tvaṃ, samma ghaṭikāra, dhammaṃ suṇanto atha ca pana agārasmā anagāriyaṃ na pabbajissasī'ti? 11. "Then Jotipala asked Ghatikara: 'Now that you have heard this Dhamma, my dear Ghatikara, why don't you go forth from the home life into homelessness?"
'Nanu maṃ, samma jotipāla, jānāsi, andhe jiṇṇe mātāpitaro posemī'ti? - 'My diear Jotipala, don't you know that I support my blind and aged parents?"
'Tena hi, samma ghaṭikāra, ahaṃ agārasmā anagāriyaṃ pabbajissāmī'ti. - 'Then, my dear Ghatikara, I shall go forth from the home life into homelessness.'
Atha kho, ānanda, ghaṭikāro ca kumbhakāro jotipālo ca māṇavo yena kassapo bhagavā arahaṃ sammāsambuddho tenupasaṅkamiṃsu ; upasaṅkamitvā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 12. "So Ghatikara the potter and Jotipala the brahmin student went to the Blessed One Kassapa, accomplished and fully enlightened. After paying homage to him,
Ekamantaṃ nisinno kho, ānanda, ghaṭikāro kumbhakāro kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca – 'ayaṃ me, bhante, jotipālo māṇavo sahāyo piyasahāyo. they sat down at one side and Ghatikara the potter said to the Blessed One Kassapa, accomplished and fully enlightened: 'Venerable sir, this is the brahmin student Jotipala, my friend, my close friend.
Imaṃ bhagavā pabbājetū'ti. Let the Blessed One give him the going forth.'
Alattha kho, ānanda, jotipālo māṇavo kassapassa bhagavato arahato sammāsambuddhassa santike pabbajjaṃ, alattha upasampadaṃ. And the brahmin student Jotipala received the going forth from the Blessed One Kassapa, accomplished and fully enlightened, and he received the full admission.793