Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 78 Наставление Саманамандикапутты
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 78 Наставление Саманамандикапутты Далее >>
Закладка

"Kathaṃ paṭipanno, thapati, akusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti? Idha, thapati, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Evaṃ paṭipanno kho, thapati, akusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti.

пали english - Бхиккху Бодхи Комментарии
"Kathaṃ paṭipanno, thapati, akusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti? "And how practising does he practise the way to the cessation of unwholesome habits?
Idha, thapati, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Here a bhikkhu awakens zeal for the non-arising of unarisen evil unwholesome states and he makes effort, arouses energy, exerts his mind, and strives. He awakens zeal for the abandoning of arisen evil unwholesome states...He awakens zeal for the arising of unarisen wholesome states...He awakens zeal for the continuance, non-disappearance, strengthening, increase, and fulfilment by development of arisen wholesome states, and he makes effort, arouses energy, exerts his mind, and strives.
Evaṃ paṭipanno kho, thapati, akusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti. One so practising practises the way to the cessation of unwholesome habits.