Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 78 Наставление Саманамандикапутты
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
МН 78 Наставление Саманамандикапутты Далее >>
Закладка

260. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena uggāhamāno paribbājako samaṇamuṇḍikāputto [samaṇamaṇḍikāputto (sī. pī.)] samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasati mahatiyā paribbājakaparisāya saddhiṃ pañcamattehi paribbājakasatehi. Atha kho pañcakaṅgo thapati sāvatthiyā nikkhami divā divassa bhagavantaṃ dassanāya. Atha kho pañcakaṅgassa thapatissa etadahosi – "akālo kho tāva bhagavantaṃ dassanāya; paṭisallīno bhagavā. Manobhāvaniyānampi bhikkhūnaṃ asamayo dassanāya; paṭisallīnā manobhāvaniyā bhikkhū. Yaṃnūnāhaṃ yena samayappavādako tindukācīro ekasālako mallikāya ārāmo yena uggāhamāno paribbājako samaṇamuṇḍikāputto tenupasaṅkameyya"nti. Atha kho pañcakaṅgo thapati yena samayappavādako tindukācīro ekasālako mallikāya ārāmo yena uggāhamāno paribbājako samaṇamuṇḍikāputto tenupasaṅkami.

пали english - Бхиккху Бодхи Комментарии
260.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. 1. THUS HAVE I HEARD. On one occasion the Blessed One was living at Savatthi in Jeta's Grove, Anathapindika's Park.
Tena kho pana samayena uggāhamāno paribbājako samaṇamuṇḍikāputto [samaṇamaṇḍikāputto (sī. pī.)] samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasati mahatiyā paribbājakaparisāya saddhiṃ pañcamattehi paribbājakasatehi. Now on that occasion the wanderer Uggahamana Samanamandikaputta was staying in Mallika's Park, the single-hailed Tinduka plantation for philosophical debates, together with a large following of wanderers, with as many as three hundred wanderers.
Atha kho pañcakaṅgo thapati sāvatthiyā nikkhami divā divassa bhagavantaṃ dassanāya. 2. The carpenter Pancakanga went out from Savatthi at midday in order to see the Blessed One.
Atha kho pañcakaṅgassa thapatissa etadahosi – "akālo kho tāva bhagavantaṃ dassanāya; paṭisallīno bhagavā. Then he thought: "It is not the right time to see the Blessed One; he is still in retreat.
Manobhāvaniyānampi bhikkhūnaṃ asamayo dassanāya; paṭisallīnā manobhāvaniyā bhikkhū. And it is not the right time to see bhikkhus worthy of esteem; they are still in retreat.
Yaṃnūnāhaṃ yena samayappavādako tindukācīro ekasālako mallikāya ārāmo yena uggāhamāno paribbājako samaṇamuṇḍikāputto tenupasaṅkameyya"nti. Suppose I went to Mallika's Park, to the wanderer Uggahamana Samanamandikaputta?"
Atha kho pañcakaṅgo thapati yena samayappavādako tindukācīro ekasālako mallikāya ārāmo yena uggāhamāno paribbājako samaṇamuṇḍikāputto tenupasaṅkami. And he went to Mallika's Park.