| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Taṃ kiṃ maññasi, māgaṇḍiya, api nu so jaccandho puriso jānanto passanto amuṃ telamalikataṃ sāhuḷicīraṃ paṭiggaṇheyya, paṭiggahetvā pārupeyya, pārupetvā attamano attamanavācaṃ nicchāreyya – 'chekaṃ vata, bho, odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucī'ti udāhu cakkhumato saddhāyā"ti? "Ajānanto hi, bho gotama, apassanto so jaccandho puriso amuṃ telamalikataṃ sāhuḷicīraṃ paṭiggaṇheyya, paṭiggahetvā pārupeyya, pārupetvā attamano attamanavācaṃ nicchāreyya – 'chekaṃ vata, bho, odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucī'ti, cakkhumato saddhāyā"ti. "Evameva kho, māgaṇḍiya, aññatitthiyā paribbājakā andhā acakkhukā ajānantā ārogyaṃ, apassantā nibbānaṃ, atha ca panimaṃ gāthaṃ bhāsanti – 'ārogyaparamā lābhā, nibbānaṃ paramaṃ sukha'nti. Pubbakehesā, māgaṇḍiya, arahantehi sammāsambuddhehi gāthā bhāsitā – |
| пали | english - Бхиккху Бодхи | Комментарии |
| "Taṃ kiṃ maññasi, māgaṇḍiya, api nu so jaccandho puriso jānanto passanto amuṃ telamalikataṃ sāhuḷicīraṃ paṭiggaṇheyya, paṭiggahetvā pārupeyya, pārupetvā attamano attamanavācaṃ nicchāreyya – 'chekaṃ vata, bho, odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucī'ti udāhu cakkhumato saddhāyā"ti? | What do you think, Magandiya? When that man born blind accepted that dirty soiled garment, put it on, and being satisfied with it, uttered words of satisfaction thus: 'Good indeed, sirs, is a white cloth, beautiful, spotless, and clean! ' - did he do so knowing and seeing, or out of faith in the man with good eyesight? " | |
| "Ajānanto hi, bho gotama, apassanto so jaccandho puriso amuṃ telamalikataṃ sāhuḷicīraṃ paṭiggaṇheyya, paṭiggahetvā pārupeyya, pārupetvā attamano attamanavācaṃ nicchāreyya – 'chekaṃ vata, bho, odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucī'ti, cakkhumato saddhāyā"ti. | "Venerable sir, he would have done so unknowing and unseeing, [510] out of faith in the man with good eyesight." | |
| "Evameva kho, māgaṇḍiya, aññatitthiyā paribbājakā andhā acakkhukā ajānantā ārogyaṃ, apassantā nibbānaṃ, atha ca panimaṃ gāthaṃ bhāsanti – 'ārogyaparamā lābhā, nibbānaṃ paramaṃ sukha'nti. | 21. "So too, Magandiya, the wanderers of other sects are blind and visionless. They do not know health, they do not see Nibbana, yet they utter this stanza thus: 'The greatest of all gains is health, Nibbana is the greatest bliss.' | |
| Pubbakehesā, māgaṇḍiya, arahantehi sammāsambuddhehi gāthā bhāsitā – | This stanza was uttered by the earlier Accomplished Ones, Fully Enlightened Ones, thus: |