Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 75 Наставление Магандии
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 75 Наставление Магандии Далее >>
Закладка

"Taṃ kiṃ maññasi, māgaṇḍiya, api nu so jaccandho puriso jānanto passanto amuṃ telamalikataṃ sāhuḷicīraṃ paṭiggaṇheyya, paṭiggahetvā pārupeyya, pārupetvā attamano attamanavācaṃ nicchāreyya – 'chekaṃ vata, bho, odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucī'ti udāhu cakkhumato saddhāyā"ti? "Ajānanto hi, bho gotama, apassanto so jaccandho puriso amuṃ telamalikataṃ sāhuḷicīraṃ paṭiggaṇheyya, paṭiggahetvā pārupeyya, pārupetvā attamano attamanavācaṃ nicchāreyya – 'chekaṃ vata, bho, odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucī'ti, cakkhumato saddhāyā"ti. "Evameva kho, māgaṇḍiya, aññatitthiyā paribbājakā andhā acakkhukā ajānantā ārogyaṃ, apassantā nibbānaṃ, atha ca panimaṃ gāthaṃ bhāsanti – 'ārogyaparamā lābhā, nibbānaṃ paramaṃ sukha'nti. Pubbakehesā, māgaṇḍiya, arahantehi sammāsambuddhehi gāthā bhāsitā –

пали english - Бхиккху Бодхи Комментарии
"Taṃ kiṃ maññasi, māgaṇḍiya, api nu so jaccandho puriso jānanto passanto amuṃ telamalikataṃ sāhuḷicīraṃ paṭiggaṇheyya, paṭiggahetvā pārupeyya, pārupetvā attamano attamanavācaṃ nicchāreyya – 'chekaṃ vata, bho, odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucī'ti udāhu cakkhumato saddhāyā"ti? What do you think, Magandiya? When that man born blind accepted that dirty soiled garment, put it on, and being satisfied with it, uttered words of satisfaction thus: 'Good indeed, sirs, is a white cloth, beautiful, spotless, and clean! ' - did he do so knowing and seeing, or out of faith in the man with good eyesight? "
"Ajānanto hi, bho gotama, apassanto so jaccandho puriso amuṃ telamalikataṃ sāhuḷicīraṃ paṭiggaṇheyya, paṭiggahetvā pārupeyya, pārupetvā attamano attamanavācaṃ nicchāreyya – 'chekaṃ vata, bho, odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucī'ti, cakkhumato saddhāyā"ti. "Venerable sir, he would have done so unknowing and unseeing, [510] out of faith in the man with good eyesight."
"Evameva kho, māgaṇḍiya, aññatitthiyā paribbājakā andhā acakkhukā ajānantā ārogyaṃ, apassantā nibbānaṃ, atha ca panimaṃ gāthaṃ bhāsanti – 'ārogyaparamā lābhā, nibbānaṃ paramaṃ sukha'nti. 21. "So too, Magandiya, the wanderers of other sects are blind and visionless. They do not know health, they do not see Nibbana, yet they utter this stanza thus: 'The greatest of all gains is health, Nibbana is the greatest bliss.'
Pubbakehesā, māgaṇḍiya, arahantehi sammāsambuddhehi gāthā bhāsitā – This stanza was uttered by the earlier Accomplished Ones, Fully Enlightened Ones, thus: