| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
216. Evaṃ vutte, māgaṇḍiyo paribbājako bhagavantaṃ etadavoca – "acchariyaṃ, bho gotama, abbhutaṃ, bho gotama! Yāva subhāsitaṃ cidaṃ bhotā gotamena – 'ārogyaparamā lābhā, nibbānaṃ paramaṃ sukha'nti. Mayāpi kho etaṃ, bho gotama, sutaṃ pubbakānaṃ paribbājakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ – 'ārogyaparamā lābhā, nibbānaṃ paramaṃ sukha'nti; tayidaṃ, bho gotama, sametī"ti. "Yaṃ pana te etaṃ, māgaṇḍiya, sutaṃ pubbakānaṃ paribbājakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ – 'ārogyaparamā lābhā, nibbānaṃ paramaṃ sukha'nti, katamaṃ taṃ ārogyaṃ, katamaṃ taṃ nibbāna"nti? Evaṃ vutte, māgaṇḍiyo paribbājako sakāneva sudaṃ gattāni pāṇinā anomajjati – "idantaṃ, bho gotama, ārogyaṃ, idantaṃ nibbānaṃ. Ahañhi, bho gotama, etarahi arogo sukhī, na maṃ kiñci ābādhatī"ti. |
| пали | english - Бхиккху Бодхи | Комментарии |
| 216.Evaṃ vutte, māgaṇḍiyo paribbājako bhagavantaṃ etadavoca – "acchariyaṃ, bho gotama, abbhutaṃ, bho gotama! | When this was said, the wanderer Magandiya said to the Blessed One: "It is wonderful, Master Gotama, it is marvellous | |
| Yāva subhāsitaṃ cidaṃ bhotā gotamena – 'ārogyaparamā lābhā, nibbānaṃ paramaṃ sukha'nti. | how well that has been expressed by Master Gotama: 'The greatest of all gains is health, Nibbana is the greatest bliss.' | |
| Mayāpi kho etaṃ, bho gotama, sutaṃ pubbakānaṃ paribbājakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ – 'ārogyaparamā lābhā, nibbānaṃ paramaṃ sukha'nti; tayidaṃ, bho gotama, sametī"ti. | We too have heard this said by earlier wanderers in the tradition of the teachers, and it agrees, Master Gotama." | |
| "Yaṃ pana te etaṃ, māgaṇḍiya, sutaṃ pubbakānaṃ paribbājakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ – 'ārogyaparamā lābhā, nibbānaṃ paramaṃ sukha'nti, katamaṃ taṃ ārogyaṃ, katamaṃ taṃ nibbāna"nti? | "But, Magandiya, when you heard that said by earlier wanderers in the tradition of the teachers, what is that health, what is that Nibbana? " | |
| Evaṃ vutte, māgaṇḍiyo paribbājako sakāneva sudaṃ gattāni pāṇinā anomajjati – "idantaṃ, bho gotama, ārogyaṃ, idantaṃ nibbānaṃ. | When this was said, the wanderer Magandiya rubbed his limbs with his hands and said: "This is that health, Master Gotama, this is that Nibbana; | |
| Ahañhi, bho gotama, etarahi arogo sukhī, na maṃ kiñci ābādhatī"ti. | for I am now healthy and happy and nothing afflicts me." [744] |