Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 75 Наставление Магандии
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 75 Наставление Магандии Далее >>
Закладка

216. Evaṃ vutte, māgaṇḍiyo paribbājako bhagavantaṃ etadavoca – "acchariyaṃ, bho gotama, abbhutaṃ, bho gotama! Yāva subhāsitaṃ cidaṃ bhotā gotamena – 'ārogyaparamā lābhā, nibbānaṃ paramaṃ sukha'nti. Mayāpi kho etaṃ, bho gotama, sutaṃ pubbakānaṃ paribbājakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ – 'ārogyaparamā lābhā, nibbānaṃ paramaṃ sukha'nti; tayidaṃ, bho gotama, sametī"ti. "Yaṃ pana te etaṃ, māgaṇḍiya, sutaṃ pubbakānaṃ paribbājakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ – 'ārogyaparamā lābhā, nibbānaṃ paramaṃ sukha'nti, katamaṃ taṃ ārogyaṃ, katamaṃ taṃ nibbāna"nti? Evaṃ vutte, māgaṇḍiyo paribbājako sakāneva sudaṃ gattāni pāṇinā anomajjati – "idantaṃ, bho gotama, ārogyaṃ, idantaṃ nibbānaṃ. Ahañhi, bho gotama, etarahi arogo sukhī, na maṃ kiñci ābādhatī"ti.

пали english - Бхиккху Бодхи Комментарии
216.Evaṃ vutte, māgaṇḍiyo paribbājako bhagavantaṃ etadavoca – "acchariyaṃ, bho gotama, abbhutaṃ, bho gotama! When this was said, the wanderer Magandiya said to the Blessed One: "It is wonderful, Master Gotama, it is marvellous
Yāva subhāsitaṃ cidaṃ bhotā gotamena – 'ārogyaparamā lābhā, nibbānaṃ paramaṃ sukha'nti. how well that has been expressed by Master Gotama: 'The greatest of all gains is health, Nibbana is the greatest bliss.'
Mayāpi kho etaṃ, bho gotama, sutaṃ pubbakānaṃ paribbājakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ – 'ārogyaparamā lābhā, nibbānaṃ paramaṃ sukha'nti; tayidaṃ, bho gotama, sametī"ti. We too have heard this said by earlier wanderers in the tradition of the teachers, and it agrees, Master Gotama."
"Yaṃ pana te etaṃ, māgaṇḍiya, sutaṃ pubbakānaṃ paribbājakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ – 'ārogyaparamā lābhā, nibbānaṃ paramaṃ sukha'nti, katamaṃ taṃ ārogyaṃ, katamaṃ taṃ nibbāna"nti? "But, Magandiya, when you heard that said by earlier wanderers in the tradition of the teachers, what is that health, what is that Nibbana? "
Evaṃ vutte, māgaṇḍiyo paribbājako sakāneva sudaṃ gattāni pāṇinā anomajjati – "idantaṃ, bho gotama, ārogyaṃ, idantaṃ nibbānaṃ. When this was said, the wanderer Magandiya rubbed his limbs with his hands and said: "This is that health, Master Gotama, this is that Nibbana;
Ahañhi, bho gotama, etarahi arogo sukhī, na maṃ kiñci ābādhatī"ti. for I am now healthy and happy and nothing afflicts me." [744]