Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 75 Наставление Магандии
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 75 Наставление Магандии Далее >>
Закладка

"Taṃ kiṃ maññasi, māgaṇḍiya, api nu te diṭṭho vā suto vā rājā vā rājamahāmatto vā pañcahi kāmaguṇehi samappito samaṅgībhūto paricārayamāno kāmataṇhaṃ appahāya kāmapariḷāhaṃ appaṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihāsi vā viharati vā viharissati vā"ti ? "No hidaṃ, bho gotama". "Sādhu, māgaṇḍiya! Mayāpi kho etaṃ, māgaṇḍiya, neva diṭṭhaṃ na sutaṃ rājā vā rājamahāmatto vā pañcahi kāmaguṇehi samappito samaṅgībhūto paricārayamāno kāmataṇhaṃ appahāya kāmapariḷāhaṃ appaṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihāsi vā viharati vā viharissati vā. Atha kho, māgaṇḍiya, ye hi keci samaṇā vā brāhmaṇā vā vigatapipāsā ajjhattaṃ vūpasantacittā vihāsuṃ vā viharanti vā viharissanti vā sabbe te kāmānaṃyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāsā ajjhattaṃ vūpasantacittā vihāsuṃ vā viharanti vā viharissanti vā"ti. Atha kho bhagavā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

пали english - Бхиккху Бодхи Комментарии
"Taṃ kiṃ maññasi, māgaṇḍiya, api nu te diṭṭho vā suto vā rājā vā rājamahāmatto vā pañcahi kāmaguṇehi samappito samaṅgībhūto paricārayamāno kāmataṇhaṃ appahāya kāmapariḷāhaṃ appaṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihāsi vā viharati vā viharissati vā"ti ? 18. "What do you think, Magandiya? Have you ever seen or heard of a king or a king's minister enjoying himself, provided and endowed with the five cords of sensual pleasure who, without abandoning craving for sensual pleasures, without removing fever for sensual pleasures, was able to abide free from thirst, with a mind inwardly at peace, or who is able or who will be able to so abide?"
"No hidaṃ, bho gotama". - "No, Master Gotama."
"Sādhu, māgaṇḍiya! "Good, Magandiya.
Mayāpi kho etaṃ, māgaṇḍiya, neva diṭṭhaṃ na sutaṃ rājā vā rājamahāmatto vā pañcahi kāmaguṇehi samappito samaṅgībhūto paricārayamāno kāmataṇhaṃ appahāya kāmapariḷāhaṃ appaṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihāsi vā viharati vā viharissati vā. I too have never seen or heard of a king or a king's minister enjoying himself, provided and endowed with the five cords of sensual pleasure who, without abandoning craving for sensual pleasures, without removing fever for sensual pleasures, was able to abide free from thirst, with a mind inwardly at peace, or who is able or who will be able to so abide.
Atha kho, māgaṇḍiya, ye hi keci samaṇā vā brāhmaṇā vā vigatapipāsā ajjhattaṃ vūpasantacittā vihāsuṃ vā viharanti vā viharissanti vā sabbe te kāmānaṃyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāsā ajjhattaṃ vūpasantacittā vihāsuṃ vā viharanti vā viharissanti vā"ti. On the contrary, Magandiya, those recluses or brahmins who abided or abide or will abide free from thirst, with a mind inwardly at peace, all do so after having understood as they actually are the origin, the disappearance, the gratification, the danger, and the escape in the case of sensual pleasures, and it is after abandoning craving for sensual pleasures and removing fever for sensual pleasures that they abided or abide or will abide free from thirst, with a mind inwardly at peace."
Atha kho bhagavā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi – 19. Then at that point the Blessed One uttered this exclamation: