Закладка |
176.
Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi – "ehi tvaṃ, bhikkhu, mama vacanena assajipunabbasuke bhikkhū āmantehi – 'satthā āyasmante āmantetī"'ti. "Evaṃ, bhante"ti kho so bhikkhu bhagavato paṭissutvā yena assajipunabbasukā bhikkhū tenupasaṅkami; upasaṅkamitvā assajipunabbasuke bhikkhū etadavoca – "satthā āyasmante āmantetī"ti. "Evamāvuso"ti kho assajipunabbasukā bhikkhū tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho assajipunabbasuke bhikkhū bhagavā etadavoca – "saccaṃ kira, bhikkhave, sambahulā bhikkhū tumhe upasaṅkamitvā etadavocuṃ – 'bhagavā kho, āvuso, aññatreva rattibhojanā bhuñjati bhikkhusaṅgho ca. Aññatra kho panāvuso, rattibhojanā bhuñjamānā appābādhatañca sañjānanti appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Etha, tumhepi, āvuso, aññatreva rattibhojanā bhuñjatha. Aññatra kho panāvuso, tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcā'ti. Evaṃ vutte kira [kiṃ nu (ka.)], bhikkhave, tumhe te bhikkhū evaṃ avacuttha – 'mayaṃ kho panāvuso, sāyañceva bhuñjāma pāto ca divā ca vikāle. Te mayaṃ sāyañceva bhuñjamānā pāto ca divā ca vikāle appābādhatañca sañjānāma appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma? Sāyañceva mayaṃ bhuñjissāma pāto ca divā ca vikāle"'ti. "Evaṃ, bhante".
|
пали |
english - Бхиккху Бодхи |
Комментарии |
176.Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi – "ehi tvaṃ, bhikkhu, mama vacanena assajipunabbasuke bhikkhū āmantehi – 'satthā āyasmante āmantetī"'ti.
|
6. Then the Blessed One addressed a certain bhikkhu thus: "Come, bhikkhu, tell the bhikkhus Assaji and Punabbasuka in my name that the Teacher calls them."
|
|
"Evaṃ, bhante"ti kho so bhikkhu bhagavato paṭissutvā yena assajipunabbasukā bhikkhū tenupasaṅkami; upasaṅkamitvā assajipunabbasuke bhikkhū etadavoca – "satthā āyasmante āmantetī"ti.
|
"Yes, venerable sir," he replied, and he went to the bhikkhus Assaji and Punabbasuka and told them: "The Teacher calls you, friends."
|
|
"Evamāvuso"ti kho assajipunabbasukā bhikkhū tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
|
"Yes, friend," they replied, and they went to the Blessed One, and after paying homage to him, sat down at one side.
|
|
Ekamantaṃ nisinne kho assajipunabbasuke bhikkhū bhagavā etadavoca – "saccaṃ kira, bhikkhave, sambahulā bhikkhū tumhe upasaṅkamitvā etadavocuṃ – 'bhagavā kho, āvuso, aññatreva rattibhojanā bhuñjati bhikkhusaṅgho ca.
|
The Blessed One then said: "Bhikkhus, is it true that when a number of bhikkhus went and told you: 'Friends, the Blessed One and the Sangha now abstain from eating at night...
|
|
Aññatra kho panāvuso, rattibhojanā bhuñjamānā appābādhatañca sañjānanti appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca.
|
|
|
Etha, tumhepi, āvuso, aññatreva rattibhojanā bhuñjatha.
|
Come, friends, abstain from eating at night [475]...,'
|
|
Aññatra kho panāvuso, tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcā'ti.
|
|
|
Evaṃ vutte kira [kiṃ nu (ka.)], bhikkhave, tumhe te bhikkhū evaṃ avacuttha – 'mayaṃ kho panāvuso, sāyañceva bhuñjāma pāto ca divā ca vikāle.
|
you told those bhikkhus: 'Friends, we eat in the evening...
|
|
Te mayaṃ sāyañceva bhuñjamānā pāto ca divā ca vikāle appābādhatañca sañjānāma appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca.
|
|
|
Te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma?
|
Why should we abandon [a benefit] visible here and now to pursue [a benefit to be achieved] at a future time?
|
|
Sāyañceva mayaṃ bhuñjissāma pāto ca divā ca vikāle"'ti.
|
We shall eat in the evening, in the morning, and in the day outside the proper time'?"
|
|
"Evaṃ, bhante".
|
- "Yes, venerable sir."
|
|