| Закладка |
50.
"Taṃ kiṃ maññasi, gahapati, yathā ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hoti, api nu tvaṃ evarūpaṃ vohārasamucchedaṃ attani samanupassasī"ti? "Ko cāhaṃ, bhante, ko ca ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo! Ārakā ahaṃ, bhante, ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedā. Mayañhi, bhante, pubbe aññatitthiye paribbājake anājānīyeva samāne ājānīyāti amaññimha, anājānīyeva samāne ājānīyabhojanaṃ bhojimha, anājānīyeva samāne ājānīyaṭhāne ṭhapimha; bhikkhū pana mayaṃ, bhante, ājānīyeva samāne anājānīyāti amaññimha, ājānīyeva samāne anājānīyabhojanaṃ bhojimha, ājānīyeva samāne anājānīyaṭhāne ṭhapimha; idāni pana mayaṃ, bhante, aññatitthiye paribbājake anājānīyeva samāne anājānīyāti jānissāma, anājānīyeva samāne anājānīyabhojanaṃ bhojessāma, anājānīyeva samāne anājānīyaṭhāne ṭhapessāma. Bhikkhū pana mayaṃ, bhante, ājānīyeva samāne ājānīyāti jānissāma ājānīyeva samāne ājānīyabhojanaṃ bhojessāma, ājānīyeva samāne ājānīyaṭhāne ṭhapessāma. Ajanesi vata me, bhante, bhagavā samaṇesu samaṇappemaṃ, samaṇesu samaṇappasādaṃ, samaṇesu samaṇagāravaṃ. Abhikkantaṃ, bhante, abhikkantaṃ, bhante ! Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhantīti; evamevaṃ kho, bhante, bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.
|
| пали |
english - Бхиккху Бодхи |
Комментарии |
|
50."Taṃ kiṃ maññasi, gahapati, yathā ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hoti, api nu tvaṃ evarūpaṃ vohārasamucchedaṃ attani samanupassasī"ti?
|
What do you think, householder ? Do you see in yourself any cutting off of affairs like this cutting off of affairs in the Noble One's Discipline when it is achieved entirely and in all ways ? "
|
|
|
"Ko cāhaṃ, bhante, ko ca ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo!
|
"Venerable sir, who am I that I should possess any cutting off of affairs entirely and in all ways like that in the Noble One's Discipline ?
|
|
|
Ārakā ahaṃ, bhante, ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedā.
|
I am far indeed, venerable sir, from that cutting off of affairs in the Noble One's Discipline when it has been achieved entirely and in all ways .
|
|
|
Mayañhi, bhante, pubbe aññatitthiye paribbājake anājānīyeva samāne ājānīyāti amaññimha, anājānīyeva samāne ājānīyabhojanaṃ bhojimha, anājānīyeva samāne ājānīyaṭhāne ṭhapimha; bhikkhū pana mayaṃ, bhante, ājānīyeva samāne anājānīyāti amaññimha, ājānīyeva samāne anājānīyabhojanaṃ bhojimha, ājānīyeva samāne anājānīyaṭhāne ṭhapimha; idāni pana mayaṃ, bhante, aññatitthiye paribbājake anājānīyeva samāne anājānīyāti jānissāma, anājānīyeva samāne anājānīyabhojanaṃ bhojessāma, anājānīyeva samāne anājānīyaṭhāne ṭhapessāma.
|
For, venerable sir, though the wanderers of other sects are not thoroughbreds, we imagined that they are thoroughbreds;[572] though they are not thoroughbreds, we fed them the food of thoroughbreds; though they are not thoroughbreds, we set them in the place of thoroughbreds . But though the bhikkhus are thoroughbreds, we imagined that they are not thoroughbreds; though they are thoroughbreds, we fed them the food of those who are not thoroughbreds; though they are thoroughbreds, we set them in the place of those who are not thoroughbreds . But now, venerable sir, as the wanderers of other sects are not thoroughbreds, we shall understand that they are not thoroughbreds; as they are not thoroughbreds, we shall feed them the food of those who are not thoroughbreds; as they are not thoroughbreds, we shall set them in the place of those who are not thoroughbreds .
|
|
|
Bhikkhū pana mayaṃ, bhante, ājānīyeva samāne ājānīyāti jānissāma ājānīyeva samāne ājānīyabhojanaṃ bhojessāma, ājānīyeva samāne ājānīyaṭhāne ṭhapessāma.
|
But as the bhikkhus are thoroughbreds, we shall understand that they are thoroughbreds; as they are thoroughbreds, we shall feed them the food of thoroughbreds; as they are thoroughbreds, we shall set them in the place of those who are thoroughbreds .
|
|
|
Ajanesi vata me, bhante, bhagavā samaṇesu samaṇappemaṃ, samaṇesu samaṇappasādaṃ, samaṇesu samaṇagāravaṃ.
|
Venerable sir, the Blessed One has inspired in me love for recluses, confidence in recluses, reverence for recluses .
|
|
|
Abhikkantaṃ, bhante, abhikkantaṃ, bhante !
|
26. "Magnificent, Master Gotama !
|
|
|
Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhantīti; evamevaṃ kho, bhante, bhagavatā anekapariyāyena dhammo pakāsito.
|
Magnificent, Master Gotama ! Master Gotama has made the Dhamma clear in many ways, as though he were turning upright what had been overthrown, revealing what was hidden, showing the way to one who was lost, or holding up a lamp in the dark for those with eyesight to see forms.
|
|
|
Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca.
|
I go to Master Gotama for refuge and to the Dhamma and to the Sangha of bhikkhus .
|
|
|
Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.
|
From today let Master Gotama remember me as a lay follower who has gone to him for refuge for life.
|
|