Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 53 Наставление об учащемся
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
МН 53 Наставление об учащемся Далее >>
Закладка

22. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena kāpilavatthavānaṃ [kapilavatthuvāsīnaṃ (ka.)] sakyānaṃ navaṃ santhāgāraṃ acirakāritaṃ hoti anajjhāvuṭṭhaṃ [anajjhāvutthaṃ (sī. syā. kaṃ. pī.)] samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Atha kho kāpilavatthavā sakyā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho kāpilavatthavā sakyā bhagavantaṃ etadavocuṃ – "idha, bhante, kāpilavatthavānaṃ sakyānaṃ navaṃ santhāgāraṃ acirakāritaṃ [acirakāritaṃ hoti (syā. kaṃ. ka.)] anajjhāvuṭṭhaṃ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Taṃ, bhante, bhagavā paṭhamaṃ paribhuñjatu. Bhagavatā paṭhamaṃ paribhuttaṃ pacchā kāpilavatthavā sakyā paribhuñjissanti. Tadassa kāpilavatthavānaṃ sakyānaṃ dīgharattaṃ hitāya sukhāyā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho kāpilavatthavā sakyā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena navaṃ santhāgāraṃ tenupasaṅkamiṃsu; upasaṅkamitvā sabbasanthariṃ santhāgāraṃ [sabbasanthariṃ santhataṃ (ka.)] santharitvā āsanāni paññapetvā udakamaṇikaṃ upaṭṭhapetvā telappadīpaṃ āropetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho kāpilavatthavā sakyā bhagavantaṃ etadavocuṃ – "sabbasanthariṃ santhataṃ, bhante, santhāgāraṃ, āsanāni paññattāni, udakamaṇiko upaṭṭhāpito, telappadīpo āropito. Yassadāni, bhante, bhagavā kālaṃ maññatī"ti. Atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena santhāgāraṃ tenupasaṅkami; upasaṅkamitvā pāde pakkhāletvā santhāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisīdi. Bhikkhusaṅghopi kho pāde pakkhāletvā santhāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho nisīdi, bhagavantaṃyeva purakkhatvā. Kāpilavatthavāpi kho sakyā pāde pakkhāletvā santhāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchimābhimukhā nisīdiṃsu, bhagavantaṃyeva purakkhatvā. Atha kho bhagavā kāpilavatthave sakye bahudeva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā āyasmantaṃ ānandaṃ āmantesi – "paṭibhātu taṃ, ānanda, kāpilavatthavānaṃ sakyānaṃ sekho pāṭipado [paṭipado (syā. kaṃ. ka.)]. Piṭṭhi me āgilāyati; tamahaṃ āyamissāmī"ti. "Evaṃ, bhante"ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sīhaseyyaṃ kappesi, pāde pādaṃ accādhāya, sato sampajāno, uṭṭhānasaññaṃ manasi karitvā.

пали english - Бхиккху Бодхи Комментарии
22.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. 1. THUS HAVE I HEARD. On one occasion the Blessed One was living in the Sakyan country at Kapilavatthu in Nigrodha's Park.
Tena kho pana samayena kāpilavatthavānaṃ [kapilavatthuvāsīnaṃ (ka.)] sakyānaṃ navaṃ santhāgāraṃ acirakāritaṃ hoti anajjhāvuṭṭhaṃ [anajjhāvutthaṃ (sī. syā. kaṃ. pī.)] samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. 2. Now on that occasion a new assembly hall had recently been built for the Sakyans of Kapilavatthu and it had not yet been inhabited by any recluse or brahmin or human being at all.
Atha kho kāpilavatthavā sakyā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Then the Sakyans of Kapilavatthu went to the Blessed One. After paying homage to him, they sat down at one side
Ekamantaṃ nisinnā kho kāpilavatthavā sakyā bhagavantaṃ etadavocuṃ – "idha, bhante, kāpilavatthavānaṃ sakyānaṃ navaṃ santhāgāraṃ acirakāritaṃ [acirakāritaṃ hoti (syā. kaṃ. ka.)] anajjhāvuṭṭhaṃ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. and said to him: "Venerable sir, a new assembly hall has recently been built here for the Sakyans of Kapilavatthu and it has not yet been inhabited by any recluse or brahmin or human being at all.
Taṃ, bhante, bhagavā paṭhamaṃ paribhuñjatu. Venerable sir, let the Blessed One be the first to use it.
Bhagavatā paṭhamaṃ paribhuttaṃ pacchā kāpilavatthavā sakyā paribhuñjissanti. When the Blessed One has used it first, then the Sakyans of Kapilavatthu will use it afterwards.
Tadassa kāpilavatthavānaṃ sakyānaṃ dīgharattaṃ hitāya sukhāyā"ti. That will lead to their welfare and happiness for a long time."
Adhivāsesi bhagavā tuṇhībhāvena. 3. The Blessed One consented in silence.
Atha kho kāpilavatthavā sakyā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena navaṃ santhāgāraṃ tenupasaṅkamiṃsu; upasaṅkamitvā sabbasanthariṃ santhāgāraṃ [sabbasanthariṃ santhataṃ (ka.)] santharitvā āsanāni paññapetvā udakamaṇikaṃ upaṭṭhapetvā telappadīpaṃ āropetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Then, when they saw that he had consented, they got up from their seats, and after paying homage to him, keeping him on their right, they went to the assembly hall. They covered it completely with coverings and prepared seats, and they put out a large water jug and hung up an oil-lamp.Then they went to the Blessed One, and after paying homage to him, they stood at one side
Ekamantaṃ ṭhitā kho kāpilavatthavā sakyā bhagavantaṃ etadavocuṃ – "sabbasanthariṃ santhataṃ, bhante, santhāgāraṃ, āsanāni paññattāni, udakamaṇiko upaṭṭhāpito, telappadīpo āropito. and said: "Venerable sir, the assembly hall has been covered completely with coverings and seats have been prepared, a large water jug has been put out and an oil-lamp hung up.
Yassadāni, bhante, bhagavā kālaṃ maññatī"ti. Now is the time for the Blessed One to do as he thinks fit."
Atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena santhāgāraṃ tenupasaṅkami; upasaṅkamitvā pāde pakkhāletvā santhāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisīdi. 4. Then the Blessed One dressed, and taking his bowl and outer robe, he went with the Sangha of bhikkhus to the assembly hall. When he arrived, he washed his feet and then entered the hall and sat down by the central pillar facing the east.
Bhikkhusaṅghopi kho pāde pakkhāletvā santhāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho nisīdi, bhagavantaṃyeva purakkhatvā. And the bhikkhus washed their feet and then entered the hall and sat down by the western wall facing the east, with the Blessed One before them.
Kāpilavatthavāpi kho sakyā pāde pakkhāletvā santhāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchimābhimukhā nisīdiṃsu, bhagavantaṃyeva purakkhatvā. And the Sakyans of Kapilavatthu washed their feet and entered the hall and sat down by the eastern wall facing the west, with the Blessed One before them.
Atha kho bhagavā kāpilavatthave sakye bahudeva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā āyasmantaṃ ānandaṃ āmantesi – "paṭibhātu taṃ, ānanda, kāpilavatthavānaṃ sakyānaṃ sekho pāṭipado [paṭipado (syā. kaṃ. ka.)]. 5. Then, when the Blessed One had instructed, urged, roused, and encouraged the Sakyans of Kapilavatthu with talk on the Dhamma for much of the night, he said to the venerable Ananda: "Ananda, speak to the Sakyans of Kapilavatthu about the disciple in higher training who has entered upon the way.
Piṭṭhi me āgilāyati; tamahaṃ āyamissāmī"ti. My back is uncomfortable. I will rest it."
"Evaṃ, bhante"ti kho āyasmā ānando bhagavato paccassosi. "Yes, venerable sir," the venerable Ananda replied.
Atha kho bhagavā catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sīhaseyyaṃ kappesi, pāde pādaṃ accādhāya, sato sampajāno, uṭṭhānasaññaṃ manasi karitvā. Then the Blessed One prepared his patchwork cloak folded in four and lay down on his right side in the lion's pose, with one foot overlapping the other, mindful and fully aware, after noting in his mind the time for rising.