Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 42 Наставление в Верандже
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 42 Наставление в Верандже Далее >>
Закладка

"Na kho mayaṃ imassa bhoto gotamassa saṃkhittena bhāsitassa, vitthārena atthaṃ avibhattassa, vitthārena atthaṃ ājānāma. Sādhu no bhavaṃ gotamo tathā dhammaṃ desetu yathā mayaṃ imassa bhoto gotamassa saṃkhittena bhāsitassa, vitthārena atthaṃ avibhattassa, vitthārena atthaṃ ājāneyyāmā"ti. "Tena hi, gahapatayo, suṇātha sādhukaṃ manasi karotha, bhāsissāmī"ti. "Evaṃ bho"ti kho verañjakā brāhmaṇagahapatikā bhagavato paccassosuṃ. Bhagavā etadavoca –

пали english - Бхиккху Бодхи Комментарии
"Na kho mayaṃ imassa bhoto gotamassa saṃkhittena bhāsitassa, vitthārena atthaṃ avibhattassa, vitthārena atthaṃ ājānāma. 6. "We do not understand the detailed meaning of Master Gotama's utterance, which he has spoken in brief without expounding the detailed meaning.
Sādhu no bhavaṃ gotamo tathā dhammaṃ desetu yathā mayaṃ imassa bhoto gotamassa saṃkhittena bhāsitassa, vitthārena atthaṃ avibhattassa, vitthārena atthaṃ ājāneyyāmā"ti. It would be good if Master Gotama would teach us the Dhamma so that we might understand the detailed meaning of his utterance."
"Tena hi, gahapatayo, suṇātha sādhukaṃ manasi karotha, bhāsissāmī"ti. "Then, householders, listen and attend closely to what I shall say."
"Evaṃ bho"ti kho verañjakā brāhmaṇagahapatikā bhagavato paccassosuṃ. "Yes, venerable sir," they replied.
Bhagavā etadavoca – The Blessed One said this: