| пали |
english - Бхиккху Бодхи |
Комментарии |
|
410."Idha, bhikkhave, tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā.
|
(THE ENDING OF THE ROUND: THE GRADUAL TRAINING) 31-38. "Here, bhikkhus, a Tathagata appears in the world, accomplished, fully enlightened... (as Sutta 27, §§11-18) [268-69]
|
|
|
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti.
|
|
|
|
So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ; kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.
|
|
|
|
Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto.
|
|
|
|
So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati.
|
|
|
|
So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati – 'sambādho gharāvāso rajāpatho, abbhokāso pabbajjā.
|
|
|
|
Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ.
|
|
|
|
Yaṃnūnāhaṃ kesamassuṃ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbajeyya"'nti.
|
|
|
|
So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya, mahantaṃ vā bhogakkhandhaṃ pahāya, appaṃ vā ñātiparivaṭṭaṃ pahāya, mahantaṃ vā ñātiparivaṭṭaṃ pahāya, kesamassuṃ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbajati.
|
|
|