Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 38 Большое наставление о прекращении жажды
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 38 Большое наставление о прекращении жажды Далее >>
Закладка

408. "Tiṇṇaṃ kho pana, bhikkhave, sannipātā gabbhassāvakkanti hoti. Idha mātāpitaro ca sannipatitā honti, mātā ca na utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, neva tāva gabbhassāvakkanti hoti. Idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, neva tāva gabbhassāvakkanti hoti. Yato ca kho, bhikkhave, mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti – evaṃ tiṇṇaṃ sannipātā gabbhassāvakkanti hoti. Tamenaṃ, bhikkhave, mātā nava vā dasa vā māse gabbhaṃ kucchinā pariharati mahatā saṃsayena garubhāraṃ [garumbhāraṃ (sī. pī.)]. Tamenaṃ, bhikkhave, mātā navannaṃ vā dasannaṃ vā māsānaṃ accayena vijāyati mahatā saṃsayena garubhāraṃ. Tamenaṃ jātaṃ samānaṃ sakena lohitena poseti. Lohitañhetaṃ, bhikkhave, ariyassa vinaye yadidaṃ mātuthaññaṃ. Sa kho so, bhikkhave, kumāro vuddhimanvāya indriyānaṃ paripākamanvāya yāni tāni kumārakānaṃ kīḷāpanakāni tehi kīḷati, seyyathidaṃ – vaṅkakaṃ ghaṭikaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ. Sa kho so, bhikkhave, kumāro vuddhimanvāya indriyānaṃ paripākamanvāya pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti – cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi… ghānaviññeyyehi gandhehi… jivhāviññeyyehi rasehi… kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi.

пали english - Бхиккху Бодхи Комментарии
408."Tiṇṇaṃ kho pana, bhikkhave, sannipātā gabbhassāvakkanti hoti. (THE ROUND OF EXISTENCE: CONCEPTION TO MATURITY) 26. "Bhikkhus, the conception of an embryo in a womb takes place through the union of three things.
Idha mātāpitaro ca sannipatitā honti, mātā ca na utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, neva tāva gabbhassāvakkanti hoti. Here, there is the union of the mother and father, but it is not the mother's season, and the being to be reborn is not present - in this case there is no conception of an embryo in a womb.
Idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, neva tāva gabbhassāvakkanti hoti. Here, there is the union of the mother and father, and it is the mother's season, but the being to be reborn is not present - in this case too there is no conception of an embryo in a womb.
Yato ca kho, bhikkhave, mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti – evaṃ tiṇṇaṃ sannipātā gabbhassāvakkanti hoti. But when there is the union of the mother and father, and it is the mother's season, and the being to be reborn is present, through the union of these three things the conception of an embryo in a womb takes place.
Tamenaṃ, bhikkhave, mātā nava vā dasa vā māse gabbhaṃ kucchinā pariharati mahatā saṃsayena garubhāraṃ [garumbhāraṃ (sī. pī.)]. 27. "The mother then carries the embryo in her womb for nine or ten months with much anxiety, as a heavy burden.
Tamenaṃ, bhikkhave, mātā navannaṃ vā dasannaṃ vā māsānaṃ accayena vijāyati mahatā saṃsayena garubhāraṃ. Then, at the end of nine or ten months, the mother gives birth with much anxiety, as a heavy burden.
Tamenaṃ jātaṃ samānaṃ sakena lohitena poseti. Then, when the child is born, she nourishes it with her own blood;
Lohitañhetaṃ, bhikkhave, ariyassa vinaye yadidaṃ mātuthaññaṃ. for the mother's breast-milk is called blood in the Noble One's Discipline.
Sa kho so, bhikkhave, kumāro vuddhimanvāya indriyānaṃ paripākamanvāya yāni tāni kumārakānaṃ kīḷāpanakāni tehi kīḷati, seyyathidaṃ – vaṅkakaṃ ghaṭikaṃ mokkhacikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ. 28. "When he grows up and his faculties mature, the child plays at such games as toy ploughs, tipcat, somersaults, toy windmills, toy measures, toy cars, and a toy bow and arrow.
Sa kho so, bhikkhave, kumāro vuddhimanvāya indriyānaṃ paripākamanvāya pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti – cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, sotaviññeyyehi saddehi… ghānaviññeyyehi gandhehi… jivhāviññeyyehi rasehi… kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi. 29. "When he grows up and his faculties mature [still further], the youth enjoys himself provided and endowed with the five cords of sensual pleasure, with forms cognizable by the eye... sounds cognizable by the ear...odours cognizable by the nose... flavours cognizable by the tongue...tangibles cognizable by the body that are wished for, desired, agreeable and likeable, connected with sensual desire, and provocative of lust.