Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 38 Большое наставление о прекращении жажды
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 38 Большое наставление о прекращении жажды Далее >>
Закладка

406. "Sādhu, bhikkhave. Iti kho, bhikkhave, tumhepi evaṃ vadetha, ahampi evaṃ vadāmi – imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ – avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

пали english - Бхиккху Бодхи Комментарии
406."Sādhu, bhikkhave. (RECAPITULATION ON CESSATION) 22. "Good, bhikkhus.
Iti kho, bhikkhave, tumhepi evaṃ vadetha, ahampi evaṃ vadāmi – imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ – avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. So you say thus, and I also say thus: 'When this does not exist, that does not come to be; with the cessation of this, that ceases.' That is, with the cessation of ignorance comes cessation of formations; with the cessation of formations, cessation of consciousness; with the cessation of consciousness, cessation of mentality-materiality; with the cessation of mentality-materiality, cessation of the sixfold base; with the cessation of the sixfold base, cessation of contact; with the cessation of contact, cessation of feeling; with the cessation of feeling, cessation of craving; with the cessation of craving, cessation of clinging; with the cessation of clinging, cessation of being; with the cessation of being, cessation of birth; with the cessation of birth, ageing and death, sorrow, lamentation, pain, grief, and despair cease.
Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Such is the cessation of this whole mass of suffering.