Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 28 Большое наставление с метафорой слоновьего следа
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
МН 28 Большое наставление с метафорой слоновьего следа Далее >>
Закладка

300. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā sāriputto bhikkhū āmantesi – "āvuso bhikkhave"ti. "Āvuso"ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca – "seyyathāpi, āvuso, yāni kānici jaṅgalānaṃ pāṇānaṃ padajātāni sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena; evameva kho, āvuso, ye keci kusalā dhammā sabbete catūsu ariyasaccesu saṅgahaṃ gacchanti. Katamesu catūsu? Dukkhe ariyasacce, dukkhasamudaye ariyasacce, dukkhanirodhe ariyasacce, dukkhanirodhagāminiyā paṭipadāya ariyasacce".

пали Пали - CST formatted english - Бхиккху Бодхи Комментарии
300.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Thus have I heard. On one occasion the Blessed One was living at Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s Park.
Tatra kho āyasmā sāriputto bhikkhū āmantesi – "āvuso bhikkhave"ti. There the venerable Sāriputta addressed the bhikkhus thus: “Friends, bhikkhus.”
"Āvuso"ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. —“Friend,” they replied.
Āyasmā sāriputto etadavoca – "seyyathāpi, āvuso, yāni kānici jaṅgalānaṃ pāṇānaṃ padajātāni sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena; evameva kho, āvuso, ye keci kusalā dhammā sabbete catūsu ariyasaccesu saṅgahaṃ gacchanti. The venerable Sāriputta said this: “Friends, just as the footprint of any living being that walks can be placed within an elephant’s footprint, and so the elephant’s footprint is declared the chief of them because of its great size; so too, all wholesome states can be included in the Four Noble Truths.
Katamesu catūsu? In what four?
Dukkhe ariyasacce, dukkhasamudaye ariyasacce, dukkhanirodhe ariyasacce, dukkhanirodhagāminiyā paṭipadāya ariyasacce". In the noble truth of suffering, in the noble truth of the origin of suffering, in the noble truth of the cessation of suffering, and in the noble truth of the way leading to the cessation of suffering.