| Закладка |
283.
"Atha kho ahaṃ, bhikkhave, brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesiṃ. Addasaṃ kho ahaṃ, bhikkhave, buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre dvākāre, suviññāpaye duviññāpaye, appekacce paralokavajjabhayadassāvine [dassāvino (syā. kaṃ. ka.)] viharante, appekacce na paralokavajjabhayadassāvine [dassāvino (syā. kaṃ. ka.)] viharante. Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni antonimuggaposīni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni samodakaṃ ṭhitāni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakaṃ accuggamma ṭhitāni [tiṭṭhanti (sī. syā. pī.)] anupalittāni udakena; evameva kho ahaṃ, bhikkhave, buddhacakkhunā lokaṃ volokento addasaṃ satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre dvākāre, suviññāpaye duviññāpaye, appekacce paralokavajjabhayadassāvine viharante, appekacce na paralokavajjabhayadassāvine viharante. Atha khvāhaṃ, bhikkhave, brahmānaṃ sahampatiṃ gāthāya paccabhāsiṃ –
|
| пали |
english - Бхиккху Бодхи |
русский - SV, правки khantibalo |
Комментарии |
|
283."Atha kho ahaṃ, bhikkhave, brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesiṃ.
|
“Then I listened to the Brahmā’s pleading, and out of compassion for beings I surveyed the world with the eye of a Buddha.
|
И тогда я, услышав просьбу брахмы, из сострадания к существам обозрел мир оком Будды.
|
|
|
Addasaṃ kho ahaṃ, bhikkhave, buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre dvākāre, suviññāpaye duviññāpaye, appekacce paralokavajjabhayadassāvine [dassāvino (syā. kaṃ. ka.)] viharante, appekacce na paralokavajjabhayadassāvine [dassāvino (syā. kaṃ. ka.)] viharante.
|
Surveying the world with the eye of a Buddha, I saw beings with little dust in their eyes and with much dust in their eyes, with keen faculties and with dull faculties, with good qualities and with bad qualities, easy to teach and hard to teach, and some who dwelt seeing fear and blame in the other world.
|
Обозрев мир оком Будды, я увидел существ, у которых мало пыли в глазах и много пыли в глазах, с обострёнными способностями восприятия и с притуплёнными способностями восприятия, с хорошими свойствами и с плохими свойствами, которых легко обучать, и которых трудно обучать, некоторых, кто пребывал, видя опасность и осуждаемое в другом мире и некоторых, кто пребывал, не видя опасности и осуждаемого в другом мире.
|
|
|
Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni antonimuggaposīni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni samodakaṃ ṭhitāni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakaṃ accuggamma ṭhitāni [tiṭṭhanti (sī. syā. pī.)] anupalittāni udakena; evameva kho ahaṃ, bhikkhave, buddhacakkhunā lokaṃ volokento addasaṃ satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre dvākāre, suviññāpaye duviññāpaye, appekacce paralokavajjabhayadassāvine viharante, appekacce na paralokavajjabhayadassāvine viharante.
|
Just as in a pond of blue or red or white lotuses, some lotuses that are born and grow in the water thrive immersed in the water without rising out of it, and some other lotuses that are born and grow in the water rest on the water’s surface, and some other lotuses that are born and grow in the water rise out of the water and stand clear, unwetted by it; so too, surveying the world with the eye of a Buddha, I saw beings with little dust in their eyes and with much dust in their eyes, with keen faculties and with dull faculties, with good qualities and with bad qualities, easy to teach and hard to teach, and some who dwelt seeing fear and blame in the other world.
|
Подобно тому, как в пруду с голубыми, или с красными, или с белыми лотосами, некоторые лотосы могут родиться в воде, расти в воде и так и не взойти над поверхностью воды; некоторые лотосы могут родиться в воде, расти в воде и покоиться на уровне поверхности воды; некоторые лотосы могут родиться в воде, расти в воде, но они всходят над поверхностью воды и остаются в таком положении, не будучи замоченными водой – точно также, обозрев мир оком Будды, я увидел существ, у которых мало пыли в глазах и много пыли в глазах, с обострёнными способностями восприятия и с притуплёнными способностями восприятия, с хорошими свойствами и с плохими свойствами, которых легко обучать, и которых трудно обучать, некоторых, кто пребывал, видя опасность и осуждаемое в другом мире и некоторых, кто пребывал, не видя опасности и осуждаемого в другом мире.
|
В конце ББ не перевёл ещё одну альтернативу.
Все комментарии (1)
|
|
Atha khvāhaṃ, bhikkhave, brahmānaṃ sahampatiṃ gāthāya paccabhāsiṃ –
|
Then I replied to the Brahmā Sahampati in stanzas:
|
Тогда я ответил Брахме Сахампати строфой:
|
|