Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 26 Наставление о благородном поиске (о ловушках)
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 26 Наставление о благородном поиске (о ловушках) Далее >>
Закладка

"Atha khvāhaṃ, bhikkhave, yena āḷāro kālāmo tenupasaṅkamiṃ; upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ – 'kittāvatā no, āvuso kālāma, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesī'ti [upasampajja pavedesīti (sī. syā. pī.)] ? Evaṃ vutte, bhikkhave, āḷāro kālāmo ākiñcaññāyatanaṃ pavedesi. Tassa mayhaṃ, bhikkhave, etadahosi – 'na kho āḷārasseva kālāmassa atthi saddhā, mayhaṃpatthi saddhā; na kho āḷārasseva kālāmassa atthi vīriyaṃ, mayhaṃpatthi vīriyaṃ; na kho āḷārasseva kālāmassa atthi sati, mayhaṃpatthi sati; na kho āḷārasseva kālāmassa atthi samādhi, mayhaṃpatthi samādhi; na kho āḷārasseva kālāmassa atthi paññā, mayhaṃpatthi paññā. Yaṃnūnāhaṃ yaṃ dhammaṃ āḷāro kālāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti, tassa dhammassa sacchikiriyāya padaheyya'nti. So kho ahaṃ, bhikkhave, nacirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ.

пали english - Бхиккху Бодхи русский - SV, правки khantibalo Комментарии
"Atha khvāhaṃ, bhikkhave, yena āḷāro kālāmo tenupasaṅkamiṃ; upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ – 'kittāvatā no, āvuso kālāma, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesī'ti [upasampajja pavedesīti (sī. syā. pī.)] ? Then I went to Āḷāra Kālāma and asked him: ‘Friend Kālāma, in what way do you declare that by realising for yourself with direct knowledge you enter upon and abide in this Dhamma?’ Тогда я отправился к Аларе Каламе и сказал: "Друг Алара, каким образом ты заявляешь, что, лично постигнув это состояние собственным знанием, входишь и пребываешь в нём?"
Evaṃ vutte, bhikkhave, āḷāro kālāmo ākiñcaññāyatanaṃ pavedesi. In reply he declared the base of nothingness. В ответ на это он заявил о сфере отсутствия чего бы то ни было.
Tassa mayhaṃ, bhikkhave, etadahosi – 'na kho āḷārasseva kālāmassa atthi saddhā, mayhaṃpatthi saddhā; na kho āḷārasseva kālāmassa atthi vīriyaṃ, mayhaṃpatthi vīriyaṃ; na kho āḷārasseva kālāmassa atthi sati, mayhaṃpatthi sati; na kho āḷārasseva kālāmassa atthi samādhi, mayhaṃpatthi samādhi; na kho āḷārasseva kālāmassa atthi paññā, mayhaṃpatthi paññā. I considered: ‘Not only Āḷāra Kālāma has faith, energy, mindfulness, concentration, and wisdom. I too have faith, energy, mindfulness, concentration, and wisdom. Мне пришло на ум: "Не только Алара Калама обладает убеждённостью, усердием, памятованием, собранностью ума и мудростью. У меня тоже есть убеждённость, усердие, памятование, собранность ума и мудрость.
Yaṃnūnāhaṃ yaṃ dhammaṃ āḷāro kālāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti, tassa dhammassa sacchikiriyāya padaheyya'nti. Suppose I endeavour to realise the Dhamma that Āḷāra Kālāma declares he enters upon and abides in by realising for himself with direct knowledge? ’ Что если я постараюсь лично постичь состояние, которое Алара Калама лично постиг собственным знанием и заявляет, что входит и пребывает в нём"?
So kho ahaṃ, bhikkhave, nacirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ. “I soon quickly entered upon and abided in that Dhamma by realising for myself with direct knowledge. И вскоре я собственным знанием быстро постиг это состояние и войдя пребывал в нём.