Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
"Tasmātiha, bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ 'netaṃ mama, nesohamasmi, na meso attā'ti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā - pe - yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ viññāṇaṃ 'netaṃ mama, nesohamasmi, na meso attā'ti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ". |
пали | english - Бхиккху Бодхи | Комментарии |
"Tasmātiha, bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ rūpaṃ 'netaṃ mama, nesohamasmi, na meso attā'ti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. | 27. "Therefore, bhikkhus, any kind of material form whatever, whether past, future, or present, internal or external, gross or subtle, inferior or superior, far or near, all material form should be seen as it actually is with proper wisdom thus: "This is not mine, this I am not, this is not my self.' | |
Yā kāci vedanā - pe - yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ, ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā, sabbaṃ viññāṇaṃ 'netaṃ mama, nesohamasmi, na meso attā'ti – evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ". | Any kind of feeling whatever... Any kind of perception whatever... Any kind of formations whatever... Any kind of consciousness whatever, whether past, future, or present, internal or external, gross or subtle, inferior or superior, far or near, all consciousness should be seen as it actually is with proper wisdom thus: 'This is not mine, this I am not, this is not my self.' |