Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 22 Наставление на примере с водяной змеёй
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 22 Наставление на примере с водяной змеёй Далее >>
Закладка

"Taṃ, bhikkhave, attavādupādānaṃ upādiyetha, yaṃsa [yassa (syā. ka.)] attavādupādānaṃ upādiyato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā. Passatha no tumhe, bhikkhave, taṃ attavādupādānaṃ yaṃsa attavādupādānaṃ upādiyato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā"ti? "No hetaṃ, bhante". "Sādhu, bhikkhave. Ahampi kho taṃ, bhikkhave, attavādupādānaṃ na samanupassāmi yaṃsa attavādupādānaṃ upādiyato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā.

пали english - Бхиккху Бодхи Комментарии
"Taṃ, bhikkhave, attavādupādānaṃ upādiyetha, yaṃsa [yassa (syā. ka.)] attavādupādānaṃ upādiyato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā. 23. "Bhikkhus, you may well cling to that doctrine of self that Would not arouse sorrow, lamentation, pain, grief, and despair in one who clings to it[262]
Passatha no tumhe, bhikkhave, taṃ attavādupādānaṃ yaṃsa attavādupādānaṃ upādiyato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā"ti? But do you see any such doctrine of self, bhikkhus?"
"No hetaṃ, bhante". - "No, venerable sir."
"Sādhu, bhikkhave. - "Good, bhikkhus.
Ahampi kho taṃ, bhikkhave, attavādupādānaṃ na samanupassāmi yaṃsa attavādupādānaṃ upādiyato na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā. I too do not see any doctrine of self that would not arouse sorrow, lamentation, pain, grief, and despair in one who clings to it.