Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 152 Наставление о развитии способностей
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 152 Наставление о развитии способностей Далее >>
Закладка

463. "Iti kho, ānanda, desitā mayā ariyassa vinaye anuttarā indriyabhāvanā, desito sekho pāṭipado, desito ariyo bhāvitindriyo. Yaṃ kho, ānanda, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, ānanda, rukkhamūlāni, etāni suññāgārāni, jhāyathānanda, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī"ti.

пали english - Бхиккху Бодхи Комментарии
463."Iti kho, ānanda, desitā mayā ariyassa vinaye anuttarā indriyabhāvanā, desito sekho pāṭipado, desito ariyo bhāvitindriyo. 17. "So, Ananda, the supreme development of the faculties in the Noble One's Discipline has been taught by me, the disciple in higher training who has entered upon the way has been taught by me, and the noble one with developed faculties has been taught by me.
Yaṃ kho, ānanda, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. 18. "What should be done for his disciples out of compassion by a Teacher who seeks their welfare and has compassion for them, that I have done for you, Ananda.
Etāni, ānanda, rukkhamūlāni, etāni suññāgārāni, jhāyathānanda, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. There are these roots of trees, these empty huts. Meditate, Ananda, do not delay, or else you will regret it later.
Ayaṃ vo amhākaṃ anusāsanī"ti. This is our instruction to you".