| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca – "āgametu, bhante! Bhagavā dhammassāmī; appossukko, bhante, bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu; mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā"ti. Dutiyampi kho bhagavā te bhikkhū etadavoca – "alaṃ, bhikkhave, mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivāda"nti. Dutiyampi kho so bhikkhu bhagavantaṃ etadavoca – "āgametu, bhante! Bhagavā dhammassāmī; appossukko, bhante, bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu; mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā"ti. Tatiyampi kho bhagavā te bhikkhū etadavoca – "alaṃ, bhikkhave, mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivāda"nti. Tatiyampi kho so bhikkhu bhagavantaṃ etadavoca – "āgametu, bhante, bhagavā dhammassāmī; appossukko, bhante, bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu; mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā"ti. |
| пали | english - Бхиккху Бодхи | Комментарии |
| Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca – "āgametu, bhante! | When this was said, a certain bhikkhu said to the Blessed One: "Wait, venerable sir! | |
| Bhagavā dhammassāmī; appossukko, bhante, bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu; mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā"ti. | Let the Blessed One, the Lord of the Dhamma, live at ease devoted to a pleasant abiding here and now. We are the ones who will be responsible for this quarrelling, brawling, wrangling, and dispute." | |
| Dutiyampi kho bhagavā te bhikkhū etadavoca – "alaṃ, bhikkhave, mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivāda"nti. | For a second time... | |
| Dutiyampi kho so bhikkhu bhagavantaṃ etadavoca – "āgametu, bhante! | ||
| Bhagavā dhammassāmī; appossukko, bhante, bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu; mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā"ti. | ||
| Tatiyampi kho bhagavā te bhikkhū etadavoca – "alaṃ, bhikkhave, mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivāda"nti. | For a third time the Blessed One said: "Enough, bhikkhus, let there be no quarrelling, brawling, wrangling, or dispute." | |
| Tatiyampi kho so bhikkhu bhagavantaṃ etadavoca – "āgametu, bhante, bhagavā dhammassāmī; appossukko, bhante, bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu; mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā"ti. | For a third time that bhikkhu said to the Blessed One: "Wait, venerable sir! ...We are the ones who will be responsible for this quarrelling, brawling, wrangling, and dispute." |