| Закладка |
208.
"Tasmātiha tvaṃ, ānanda, idampi tathāgatassa acchariyaṃ abbhutadhammaṃ dhārehi. Idhānanda, tathāgatassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Idampi kho, tvaṃ, ānanda, tathāgatassa acchariyaṃ abbhutadhammaṃ dhārehī"ti. "Yampi, bhante, bhagavato viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā saññā… viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Idaṃpāhaṃ, bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremī"ti.
|
| пали |
english - Бхиккху Бодхи |
русский - khantibalo |
Комментарии |
|
208."Tasmātiha tvaṃ, ānanda, idampi tathāgatassa acchariyaṃ abbhutadhammaṃ dhārehi.
|
"That being so, Ananda, remember this too as a wonderful and marvellous quality of the Tathagata:
|
"Раз так, Ананда, запомни и ещё одно удивительное и необычайное качество Татхагаты.
|
|
|
Idhānanda, tathāgatassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti.
|
Here, Ananda, for the Tathagata feelings are known as they arise, as they are present, as they disappear; perceptions are known as they arise, as they are present, as they disappear; thoughts are known as they arise, as they are present, as they disappear.[1166]
|
Здесь, Ананда, Татхагате известно, когда ощущения возникают, известно, когда они существуют, известно, когда они исчезают; ему известно, когда распознавания возникают, известно, когда они существуют, известно, когда они исчезают; ему известно, когда мысли возникают, известно, когда они существуют, известно, когда они исчезают.
|
|
|
Idampi kho, tvaṃ, ānanda, tathāgatassa acchariyaṃ abbhutadhammaṃ dhārehī"ti.
|
Remember this too, Ananda, as a wonderful and marvellous quality of the Tathagata."
|
Это тоже, Ананда, запомни как удивительное и необычайное качество Татхагаты."
|
|
|
"Yampi, bhante, bhagavato viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā saññā… viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti.
|
"Venerable sir, since for the Blessed One feelings are known as they arise, as they are present, as they disappear; perceptions are known as they arise, as they are present, as they disappear; thoughts are known as they arise, as they are present, as they disappear
|
"О досточтимый, раз Благословенному известно, когда ощущения возникают, известно, когда они существуют, известно, когда они исчезают; ... ему известно, когда мысли возникают, известно, когда они существуют, известно, когда они исчезают
|
|
|
Idaṃpāhaṃ, bhante, bhagavato acchariyaṃ abbhutadhammaṃ dhāremī"ti.
|
- this too I remember as a wonderful and marvellous quality of the Blessed One."
|
- это я тоже запомню как удивительное и необычайное качество Благословенного."
|
|