Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 122
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 122 Далее >>
Закладка

186. Tena kho pana samayena āyasmā ānando sambahulehi bhikkhūhi saddhiṃ ghaṭāya sakkassa vihāre cīvarakammaṃ karoti. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena ghaṭāya sakkassa vihāro tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi – "sambahulāni kho, ānanda, kāḷakhemakassa sakkassa vihāre senāsanāni paññattāni. Sambahulā nu kho ettha bhikkhū viharantī"ti? "Sambahulāni, bhante, kāḷakhemakassa sakkassa vihāre senāsanāni paññattāni. Sambahulā bhikkhū ettha viharanti. Cīvarakārasamayo no, bhante, vattatī"ti.

пали english - Бхиккху Бодхи Комментарии
186.Tena kho pana samayena āyasmā ānando sambahulehi bhikkhūhi saddhiṃ ghaṭāya sakkassa vihāre cīvarakammaṃ karoti. Now on that occasion the venerable Ananda, along with many bhikkhus, was busy making robes at Ghata the Sakyan's dwelling.
Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena ghaṭāya sakkassa vihāro tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Then, when it was evening, the Blessed One rose from retreat and went to Ghata the Sakyan's dwelling. There he sat down on a seat made ready
Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi – "sambahulāni kho, ānanda, kāḷakhemakassa sakkassa vihāre senāsanāni paññattāni. and asked the venerable Ananda: "Ananda, there are many resting places prepared in Kalakhemaka the Sakyan's dwelling.
Sambahulā nu kho ettha bhikkhū viharantī"ti? Do many bhikkhus live there?"1147
"Sambahulāni, bhante, kāḷakhemakassa sakkassa vihāre senāsanāni paññattāni. "Venerable sir, many resting places have been prepared in Kalakhemaka the Sakyan's dwelling.
Sambahulā bhikkhū ettha viharanti. Many bhikkhus are living there. living - ошибка распознавания
Все комментарии (2)
Cīvarakārasamayo no, bhante, vattatī"ti. This is our time for making robes, venerable sir."1148