| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
151. "Aṭṭha kho imā, sāriputta, parisā. Katamā aṭṭha? Khattiyaparisā, brāhmaṇaparisā, gahapatiparisā, samaṇaparisā, cātumahārājikaparisā [cātummahārājikā (sī. syā. pī.)], tāvatiṃsaparisā, māraparisā, brahmaparisā – imā kho, sāriputta, aṭṭha parisā. Imehi kho, sāriputta, catūhi vesārajjehi samannāgato tathāgato imā aṭṭha parisā upasaṅkamati ajjhogāhati. Abhijānāmi kho panāhaṃ, sāriputta, anekasataṃ khattiyaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva, sallapitapubbañca, sākacchā ca samāpajjitapubbā. Tatra vata maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittametaṃ, sāriputta, na samanupassāmi. Etamahaṃ, sāriputta, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. |
| пали | english - Бхиккху Бодхи | Комментарии |
| 151."Aṭṭha kho imā, sāriputta, parisā. | 29. "Sariputta, there are these eight assemblies. |
Аналогичный фрагмент в ДН 16 Все комментарии (1) |
| Katamā aṭṭha? | What are the eight? | |
| Khattiyaparisā, brāhmaṇaparisā, gahapatiparisā, samaṇaparisā, cātumahārājikaparisā [cātummahārājikā (sī. syā. pī.)], tāvatiṃsaparisā, māraparisā, brahmaparisā – imā kho, sāriputta, aṭṭha parisā. | An assembly of nobles, an assembly of brahmins, an assembly of householders, an assembly of recluses, an assembly of gods of the heaven of the Four Great Kings, an assembly of gods of the heaven of the Thirty-three, an assembly of Mara's retinue, an assembly of Brahmas. | |
| Imehi kho, sāriputta, catūhi vesārajjehi samannāgato tathāgato imā aṭṭha parisā upasaṅkamati ajjhogāhati. | Possessing these four kinds of intrepidity, the Tathagata approaches and enters these eight assemblies. | |
| Abhijānāmi kho panāhaṃ, sāriputta, anekasataṃ khattiyaparisaṃ upasaṅkamitā. | 30. "I recall having approached many hundred assemblies of nobles... | |
| Tatrapi mayā sannisinnapubbañceva, sallapitapubbañca, sākacchā ca samāpajjitapubbā. | ||
| Tatra vata maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittametaṃ, sāriputta, na samanupassāmi. | ||
| Etamahaṃ, sāriputta, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. |