|
"Tassa taṃ dhammaṃ paññāya pavicinato pavicayato parivīmaṃsaṃ āpajjato āraddhaṃ hoti vīriyaṃ asallīnaṃ.
|
"Tassa taṃ dhammaṃ paññāya pavicinato pavicayato parivīmaṃsaṃ āpajjato āraddhaṃ hoti vīriyaṃ asallīnaṃ.
|
У того, кто различает, изучает, производит исследование этого явления, возникает неослабное усердие.
|
|
|
Yasmiṃ samaye, bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicinato pavicayato parivīmaṃsaṃ āpajjato āraddhaṃ hoti vīriyaṃ asallīnaṃ, vīriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, vīriyasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, vīriyasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
|
Yasmiṃ samaye, bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicinato pavicayato parivīmaṃsaṃ āpajjato āraddhaṃ hoti vīriyaṃ asallīnaṃ, vīriya'sambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, vīriya'sambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, vīriya'sambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanā'pāripūriṃ gacchati.
|
Когда у того, кто различает, изучает, производит исследование этого явления, возникает неослабное усердие, то возникает "усердие" как фактор Постижения. Он развивает этот фактор, и благодаря развитию этот фактор достигает полного совершенства.
|
|