| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Puna caparaṃ, bhikkhave, asappuriso piṇḍapātiko hoti. So iti paṭisañcikkhati – 'ahaṃ khomhi piṇḍapātiko, ime panaññe bhikkhū na piṇḍapātikā'ti. So tena piṇḍapātikattena attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati – 'na kho piṇḍapātikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi piṇḍapātiko hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso'ti. So paṭipadaṃyeva antaraṃ karitvā tena piṇḍapātikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. |
| пали | english - Nyanamoli thera | Комментарии |
| "Puna caparaṃ, bhikkhave, asappuriso piṇḍapātiko hoti. | an alms-food eater | |
| So iti paṭisañcikkhati – 'ahaṃ khomhi piṇḍapātiko, ime panaññe bhikkhū na piṇḍapātikā'ti. | ||
| So tena piṇḍapātikattena attānukkaṃseti, paraṃ vambheti. | ||
| Ayampi, bhikkhave, asappurisadhammo. | ||
| Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati – 'na kho piṇḍapātikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. | ||
| No cepi piṇḍapātiko hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso'ti. | ||
| So paṭipadaṃyeva antaraṃ karitvā tena piṇḍapātikattena nevattānukkaṃseti, na paraṃ vambheti. | ||
| Ayampi, bhikkhave, sappurisadhammo. |