Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 101
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 101 Далее >>
Закладка

"Sace, bhikkhave, sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato; no ce sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. Sace, bhikkhave, sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato; no ce sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. Sace, bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato; no ce sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. Sace, bhikkhave, sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato; no ce sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. Sace, bhikkhave, sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato; no ce sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. Evaṃvādī, bhikkhave, tathāgatā. Evaṃvādīnaṃ, bhikkhave, tathāgatānaṃ ime dasa sahadhammikā pāsaṃsaṭṭhānā āgacchantī"ti.

пали english - Бхиккху Бодхи Комментарии
"Sace, bhikkhave, sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato; no ce sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. (6) "If the pleasure and pain that beings feel are caused by what was done in the past, then the Tathagata is to be praised; if not, then the Tathagata is still to be praised.
Sace, bhikkhave, sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato; no ce sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. (7) "If the pleasure and pain that beings feel are caused by the creative act of a Supreme God, then the Tathagata is to be praised; if not, then the Tathagata is still to be praised.
Sace, bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato; no ce sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. (8) "If the pleasure arid pain that beings feel are caused by chance, then the Tathagata is to be praised; if not, then the Tathagata is still to be praised.
Sace, bhikkhave, sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato; no ce sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. (9) "If the pleasure and pain that beings feel are caused by class, then the Tathagata is to be praised; if not, then the Tathagata is still to be praised.
Sace, bhikkhave, sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato; no ce sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso tathāgato. (10) "If the pleasure and pain that beings feel are caused by exertion here and now, then the Tathagata is to be praised; if not, then the Tathagata is still to be praised."
Evaṃvādī, bhikkhave, tathāgatā. So the Tathagata speaks, bhikkhus.
Evaṃvādīnaṃ, bhikkhave, tathāgatānaṃ ime dasa sahadhammikā pāsaṃsaṭṭhānā āgacchantī"ti. And because the Tathagata speaks thus, there are these ten legitimate grounds for praising him."