Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 101
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 101 Далее >>
Закладка

19. "So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So 'idaṃ dukkha'nti yathābhūtaṃ pajānāti, 'ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti, 'ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti, 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti; 'ime āsavā'ti yathābhūtaṃ pajānāti, 'ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti, 'ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti, 'ayaṃ āsavanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti. Evampi kho, bhikkhave, saphalo upakkamo hoti, saphalaṃ padhānaṃ. Evaṃvādī, bhikkhave, tathāgatā. Evaṃvādīnaṃ, bhikkhave, tathāgatānaṃ [tathāgato, evaṃvādiṃ bhikkhave tathāgataṃ (sī. syā. kaṃ. pī.)] dasa sahadhammikā pāsaṃsaṭṭhānā āgacchanti.

пали english - Бхиккху Бодхи Комментарии
19."So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. 44. "When his concentrated mind is thus purified, bright, unblemished, rid of imperfection, malleable, wieldy, steady, and attained to imperturbability, he directs it to knowledge of the destruction of the taints.
So 'idaṃ dukkha'nti yathābhūtaṃ pajānāti, 'ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti, 'ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti, 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti; 'ime āsavā'ti yathābhūtaṃ pajānāti, 'ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti, 'ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti, 'ayaṃ āsavanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti. He understands as it actually is: 'This is suffering';...'This is the origin of suffering';...'This is the cessation of suffering';...'This is the way leading to the cessation of suffering';...'These are the taints';...'This is the origin of the taints';...'This is the cessation of the taints';...'This is the way leading to the cessation of the taints.'
Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati. 45. "When he knows and sees thus, his mind is liberated from the taint of sensual desire, from the taint of being, and from the taint of ignorance.
Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. When it is liberated there comes the knowledge: 'It is liberated.'
'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti. He understands: 'Birth is destroyed, the holy life has been lived, what had to be done has been done, there is no more coming to any state of being.'
Evampi kho, bhikkhave, saphalo upakkamo hoti, saphalaṃ padhānaṃ. Thus too, bhikkhus, the exertion is fruitful, the striving is fruitful.
Evaṃvādī, bhikkhave, tathāgatā. 46. "So the Tathagata speaks, bhikkhus.
Evaṃvādīnaṃ, bhikkhave, tathāgatānaṃ [tathāgato, evaṃvādiṃ bhikkhave tathāgataṃ (sī. syā. kaṃ. pī.)] dasa sahadhammikā pāsaṃsaṭṭhānā āgacchanti. And because the Tathagata speaks thus, there are ten legitimate grounds for praising him: